SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ 免密免免密免染染免染染色免密 भीमहानिशीथसूत्र :: अध्ययनं / अण्डं पवयणमायाही नवग्रहं बंभधेराधीगं दसवि. हस्स समणधम्मरस नाणदंसाचारिताणं च जंषं. डियं जं विराहियं तं निर्दिकणं गरहिकां आलोकणं यायरिंछत्तं च पविजे कणं एगग माणसे सुत्तत्योभ. थं धणियं भावमाणे पक्किमण ण करेजा उठाचणं 38 / एवं तु नसणं गओ सूरिओ, चेहए हिं अहिएहि पक्किमेज्जा चउ, एत्थं च अवसरं चिन्नेयं, पक्किमिकणं च विहीए रयणीए पदमजामं अयणगं सन्झायं न करेजा दुबालसं, पढम. पोरिसीए अणम्ताए संथारगं संहिसावेज्जा छठं, असंहिसाविएणं संधारगेणं संथारेज्जा चउत्थ, अपघुप्पेहिए पंडिल्ले संधारे बुवाललं, अविहीए संधारेजा चउत्थं, उत्तरपटगोणं विणा संधारेर चत्य, होडसं. धारेज्जा चउत्थं, सुसिरं सणथ्यथाही संथारेज्जा सयं आयंबिलाणं 39 / सबस्स समण संघम्स साहम्मिया(णमसाहम्मिथा)णं च सम्वम्सेव जीवरासिम्स सबाभावभावतरेहि णं तिविहतिविहेणं. स्वामणमरिसावणं अकाऊणं घेईएहि तु अवंनिएहिं गुरुपामूलं च उबहिरेहस्सासणानीगंच सागारेणं पच्चकल्याणेणं अ. कएणं कन्नविवरेसुंच कय्यासमवेणं तुट (अ)इएहि संथारम्ही ठाएज्जा, एएसुं पत्तेगं उपहा बण 40 / संधारगम्ही ठाऊयामिमस्स णं धम्मसरीरप्स गुरपारंपरिएणं समुवल हि तु इमेहि परममंतकव रेटिं इससुवि दिसामु अहिहरिदुपंतवाणमंतरपिसायाचीणं रक्खं णकरेज्जा उवछावणं, इसन्सुवि दिसासु रकरवं काऊणं दुवालसहिं भावणाहि अभावियाहि सोविज्जा पणुवीसं आ यनिलाणि 41 / एक्कं नि मीऊणं पडिबुद्ध इरिथ మంకు వ్యవహారము
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy