SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ तु ___श्री आगमसुधासिन्युः दशमो विभाग: गुरुपुरभी संगरेजा पुरिमइटं, अनिलीए संमज्जा आयंबिल, संवरिताणं चैन्यसाट्र बंदगंण करेजा पुरिमइटं, लुसीलस्स बंदणगं रिजा अवंदे, एथावसरम्ही उ बहिरभूमीए पाणिथकजेणं गंणं जावरायामे ताव णं समोगाढेजा किंणा तश्यपोरिसी, तमविजावणं इरियं पडिक्कमित्ताणं विहीए गमगागमणं च आलोइऊणं पत्नगमत्तगकमळगाइयं भंडोवगरण निस्चिवर ताव णं भरणाल्थिा नश्यपोरिसीवेजा 35 // एवं अपक्कंताए तश्यपोरिसीए गोभमा ! जे णं भिक्षु उवहिं धंडिलाणि विहिणा गुरुपुरओ संहि. साविताणं पाणगस्स य संवरेणं कालवेलं जाव स झायं ण करेज्जा तस्स णं छठं पायछि उवइसेज्जा 36 / एवं च भागयाए कालबेलाए गुरुसंतियं उनहि हिलने बंदणपडिक्कमणस झायमंडलीओ वसहि च पच्चुप्पेत्तिाणं समाहीए घरोल्लगेय संजमिऊयां अत्तणगं उवहिं पंडिल्ले पचुप्पेहितु गोथरथरियं पडिस्कृमिमां काली गायरचरियाघोसणं काऊण तओ देनसियाश्याररिसोहिनिमित्तं काउस्सग्गं करेजा, एएसं पत्तेग उठावणं परिमडळे. गासणगीवदावणं जहासंघेणं गेयं 37 // एवं कोकणं का. उस्सग्गं मुहणंतगं पच्युप्ये विहीए गुल्यो निकम्म कामयां अंकिंचि काय सूलगम पभिईए चिरतेण वा गच्छतेण वा चलंतेण वा भमंतेण वा संभमंतिण वा पुठवीरगअगणिमालयवनप्सहरियतणबीयपुष्ठमल. किसलथपवालंकररलनितिचापंचिरियाणं संधदरणपरिथावणकिलावण उद्दवणं वा कयं हवेज्जा तहा तिण्डं गुत्ताहीणं चउण्हं कसायाईणं पंचण्हं महत्वयादीणं छण्हं जीवनिकायादीणं सतण्डं पाणपिंडेसणामां Sssssssssssss
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy