SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ 923222 को महानिशीयसूत्र. धन 20 मिहई एक्लं वासारतियं चाउम्मारियं पजियंती' णमेत्थं एतिगे वेश्यालगे भवंति प्रणं तुज्माणत्तीए, ता कीरओ अणुगंगहत्यमम्हायणं इहेव चाउम्मासियं / साहे भणियं तेण महाभागेणं गोथमा। जहा भो भो पि. संवए। जइव जिणालए तहाचि सारज्जमिणं णाहं वाथामितेणंऽपथं आयरिजा, एवंच समयसारपरंततं जहदिव्यं विवरीयं णीसंक भणमाणेणं तेसिं मि87. दिीलिंगीयां साहवसधारीणं मझे गोयमा। आस. कलियं नित्थपरणामकम्मगोयं तेणं कुवलयप्पभेणं / एगभवावसेसीको भवोयही। तत्थ य दिदगे अगु. ल्लविज्जनामसंघमेलावगी अहसि. तेसिं च बहहिं पान मईहिं लिगिणियाहिं परोप्यरमेगमयं काऊणं गोयना' तालं हाऊण विप्यलोइयं च तं तस्स महागुभाग- / सुमहतवस्सिणो कुरलथप्यहाभिहाणं कयं च से मा. ज्जायरियाभिहाणं, सहकरणं, गयं च पसिद्धीए / एवं सहि-जमायोऽनि सो तेणापसत्यसहकरयो / तहानि गोथमा। ईसिंचि ण कुथ्ये ७॥सू.२८॥ अहनिया तेसिं दुरायाराम सम्मपरंमुहाग अगारधम्माणगारधम्मोभयभरगणं लिंगमेतनामप. व्वइयाणं कालक्कमेणां संजाओ परोप्यरं भागमवि. यारो- जहा णं सड्ढगाणमसई संजया व मददेउले पीड. जागति खंडपडिए य समारावयंति / अन्नं च जान करणेज्जतं पड़ समारंभे कज्जमाणे जइस्सानिणं णत्यि दोससंभव, एवं च केई भणंति- संजमं मोरखनेयार, अन्ने भयंति-जहा णं पासायवसिए पूयासम्कारबलि. विहागाईन्सु णं तित्पुछप्पणा चेव मोक्षगम 2 / एवमसिमविश्थपरमत्यागं पावकम्मा जंजेण सिठं सोते चेतुडामुस्सिंखलेणं मुहेणं पलवति, ताहे समुहिठयं वारसंघहट RasERRE
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy