SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ BREARRRRRRRREE 130] - श्री भागमसुधासिन्युः .. दशमो विभाग: | गोधमा! जेणं कई साह वा साढणी वा निग्गंधे अागार हवल्ययं कुज्जा से गं अजयए वा असंजएइवा देवभोइए वा देवच्चगेर वा जाब णं उम्मपठिएइ वा दूरुन्झियसी लेइ वा कुसोलेइ वा सध्दधारिएक्वा आलवेज्जा ॥सू०२३॥.. एर गोयमा! तसिं गाथारपबित्ताणं बढ़ ' आयरियमयहरादी एगे मरगयछवी कुवलयप्पहाभिहाणे णाम अणगारे महातबस्सी अहमि, तस्सणं महामहंते जीवाइपयत्ये सुत्तस्थपरिन्नागे सुमहतं चेव / सत्सारसागरे तासुं तासु जीणीसुं संसरणा भय सध्वहा / सबपथारेहि णं अत्यंत आसाथणामी यत्तणं,तम्का लं तारिसेऽवी असजमे अणाधारे बहुसाहम्मियपव। तिए तहावी सो तित्यथराणमाया माइक्कमे 1 / अह(उन्नया सो अणिमूहियवलवीरिययुरिसरकारपरक्कमे : सुसीसगणयरिथरिओ सम्वन्नुप्पणीयागमसुत्तत्योभया. | गुस्सारणं ववगयरागोसमोहमित्तममकारा कारो सम्वत्य अपडिबहो, कि बहुणा ' सगुणगणाहिटि' यसरीरो अगेगगामागरनगर खेडकब्बडमउंबदोणमुहाइसन्निवेसविसेसेसं भोगेसुं भवसत्ताणं संसारचार गविमोस्वणिं सम्मकहं परिकहे तो विहरिन्मु, एवंचव. 'चंति दियहा 2 / अन्नया या सो महागुभागो विहरमा। णो भागभी जोयमा। तेसिं पीयविहारीणमावासगे,तेहिच महातबस्सी काऊग सम्माणिओ किकम्मा-सण पधाणाइणा समुचिएणं (मुविणएणं), एव च मुहनि सन्जो 3 / : चिडिम्त्ताणं धम्मकहाणाविणोएणं पूठो गंतुं पयत्ती, नाहे भाणी सो महागुभागो गोथमा' तेहि दुरंतपंतलकवणेहि लिंगोरजीवीहिं गं मढाथासम्मग्णपक्तग. ऽभिगहीय मिच्छादिदीटिं, जहा णं भयचं ! जइ तुम 1 d ay r Preparat . Cit. NMSMS
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy