SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 獎獎獎獎獎獎獎獎獎獎獎獎獎 / श्री आगम-सुधासिन्धुः दशमो विभागः ! खंताइअहिंसालक्खणस्सेव य इसविहस्साणगारधम्मस्स जत्थेक्केक्कपथं चेव सुबहुएणपि कालेणं घिरपरिचएण दुवालसंगमहासुथरखंधणं बहुभंगसथसंउत्तणाए दुक्खं निरस्यारं परिवालिकण जे, एवं च सव्वं जहाभणियं निरक्यारमणूठेयंति / एवं सं. भरिकण चिंतियं तेण गच्छाहिवणा-जहा गं मे वि. / परुकत्येण ते दुर सीसे माझं अणाभोगपच्चरणसु. बतं असंजम काहेति तं च सव्वं ममच्छतियं होही जओ गं हं तेसिं गुरू ताहं तेसिं पीए गंतणं पडि. जागरामि जेणाहमित्य पए पायच्छितेणं णो संसेज्जति रिथरियऊणं गभी सो आयरिमी तेसिं पीए जावणं हि तेणं असमंजसे गच्छमागे / ताहे गोथमा! सुमदरमंजुलालावेणं भणियं तेणं गच्छाहिबश्या-जहा भो भो उत्तम कुलनिम्मलवंसविभूसणा अमुगअमुगाइ महासत्ता साद पन्पडिवन्नाणं पंचमहब्बयाहिरिग्यतणूणं महाभागाणं साहुस्सारणीत सत्तावीस सहप्साई पंडिलाणं सबसीहि पन्नता, ते य सु उवउत्तेहिं विसोहिज्जति, ण 'उणं अन्धोष उत्तेटिं, ता किलोयं सुन्नासुन्मीए अ. गोवउत्तेहि गम्म, इच्छाचारेणं उपभोग देह ।भनं च-इणमो सुत्तथ किं तुम्हाणं विसुमरियं भवेज्जा अं सारं सवपरमतत्ताणं जहा.एगे बेइंदिए पाणी एग / सयमेव हत्येण वा पाएण वा अन्नधया वासलागाइ. अहिंगरणभूभोवगरणजाएग जेणं केई संघरटेज्जा वा / संघरावेज्जा वा, एवं संधरिट यं वा परेहिं समणुजा. ज्जा से णं तं कम्मं जया उदिन्नं भवेज्जा तथा जहा उच्छुखंडाइं जंते सहा निप्पोलिज्जमाणा धम्मासेणं ख. वेज्जा, एवं गादेवालसहि संवरछरेहिं तं कम्मदेजा, एवं अगाढ परिथावणे वामसहस्सं, गाउपस्थिावणे 聽聽聽聽聽聽聽聽聽聽聽幾護
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy