SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ' मी महानिशीथासूत्र :: अध्ययन .. ....... 1913 आणवेहि ता गं अम्डेहि तित्ययसं करिथ चंदप्पसामियं बंदिय धम्मचक्कं गंतूणमागच्छामो 4 / ताहे गोथमा! अहीणमणसा अणुत्तावलगंभीरमराए भारतीए भणियं तणायरिएंणं जहा-इच्छायारेणं न कम्पइ तित्यस्तं गं. तुं सुविहियाणं, ता जाच गं बोलेइ जत्तं ताव णे अहंतुम्हे चंदप्पटं वहावेहामि, अन्नं च-जत्ताए गएटिं असंजमे, पडिज्जइ, एएणं कारणेणं तित्थयत्ता पडिसेहिज्जर तओ सेहि भणियं जहा- भयवं! केरिस उण तित्थयताए गच्छमागाणं असंजमो भवई? सो पुण इच्छाथारेणं, विइज्जवारं एरिसं उल्लावेज्जा बजणेणं बाउलग्गो भन्निहिसि, ताहे गोथमा! चितिथं तेणं आयरिएणं जहा गं ममं वइक्कमिथ निछयो एए गठिं. ति तेणं तु मए समयं चावात्तरेटिं वयंति, अह अन्नया सुबहुं मणसा संधारेणं चेव भणियं तेण भायरिएणं-जहा णं तुभे किंचिवि सुतत्थं रियाणह धिय तो जारिसं ति. त्ययत्ताए गच्छमाणाणं असंजमं भवइ तारिस सयमेव विथा. गेह, किं एथ बहुपलविएणं ? अन्नं च- वित्यिं तुम्हेडिसिंसारसहावं जीवाइपयत्यतत्तंच। महन्नया बहुउवाहि णं विणिवारितस्सनि तस्साथरिथस्स गए व ते साड्यो कुद्धणं करतेणं परिथरिए तित्थयत्ताए, तेसिं च मध्यसा. गाणं कथइ अणेसणं, कत्थर हरियकायसंघटणं, कत्थर बीयक्कमणं, कत्थ पिपीलियादीणं तसाणं संघहरणपरि. तारणोहवणाइसंभवं, कत्थर बइपडिक्कमणं, कत्थर ण किरए चेव चाउक्कालियं सज्झायं, कत्य३ण संपडिया मत्तभंडोवयरगस्स विहीए उभयकालं पेहपमज्जणपडिले. हणयम्वोडणं, किं बहुणा ? गोथमा! कित्तियं भन्नितिज्ञा अगरसण्हं सीलंगसहस्सायं सत्तरसविहस्स णं संजमस्स दुवालसविहस्सणं सब्भितरबाहिरस्स तवस्स जावणं.
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy