SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 70 ( श्रीमदागमसुधासिन्धुः / सप्तमो विभागः कुमारा देवा तेणेव उवागच्छति २त्ता मेहमुहे णागकुमारे देवे एवं वयासो-हं भो ! मेहमुहा णागकुमारा देवा ! अप्पत्थिश्रपत्थगा ! जाव परिवजिया ! किराणं तुब्भि ण याणह भरहं रायं चउरंतचक्कवट्टि महिद्भियं जाव उद्दवित्तए वा पडिसेहित्तए वा तहावि णं तुम्भे भरहस्स रगणो विजयखंधावारस्स उप्पिं जुगमुसलमुट्टिप्पमाणमित्ताहिं धाराहिं श्रोघमेघ सत्तरत्तं वासं वासह ?, तं एवमवि गते इत्तो खिप्पामेव अवकमह अहव णं अज पासह चित्तं जीवलोगं 3 / तए णं ते मेहमुहा णागकुमारा देवा तेहिं देवेहिं एवं वुत्ता समाणा भीत्रा तत्थ वहिया. उविग्गा संजायभया मेघानीकं पडिसाहरंति 2 ता जेणेव अावाडचिलाया तेणेव उवागच्छंति 2 ता श्रावाडचिलाए एवं वयासी-एस णं देवाणुप्पिया ! भरहे राया महिद्धीए जाव णो खलु एस सको केंणइ देवेण वा जाव अग्गिप्पयोगेण वा जाव उवद्दवित्तए वा पडिसेहित्तए वा तहावि श्र णं ते अम्हेहिं देवाणुप्पिया ! तुभं पिअट्टयाए भरहस्स रराणो उवसंग्गे कए, तं गच्छह णं तुम्भे देवाणुप्पिया ! राहाया कयबलिकम्मा कय-कोउत्र-मंगल-पायच्छित्ता उल्लपडसाडगा श्रोचूलगणिअच्छा अग्गाई वराई रयणाइं गहाय पंजलिउडा पायवंडिया भरहं रायाणं सरणं उवेह, पणिवइवच्छला खलु उत्तमपुरिसा णत्थि भे भरहस्स रगणो अंतियाश्रो भयमितिकट्टु, एवं वदित्ता जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया 4 / तए णं ते अावाडचिलाया मेहमुहेहिं णागकुमारेहिं देवेहि एवं वुत्ता समणा उट्टाए उ8ति 2 ता राहाया कयबलिकम्मा कय कोउप-मंगलपायच्छित्ता उल्लपडसाडगा श्रोचूलगणिअच्छा यग्गाई वराई रयणाई गहाय जेणेव भरहे राया तेणेव उवागच्छति 2 त्ता करयलपरिग्गहिग्रं जाव मत्थए अंजलिं कटु भरहं रायं जएणं विजएणं वद्धाविति 2 ता अग्गाइं वराई रयणाई उवणेति 2 ता एवं वयासि-“वसुहर गुणहर जयहर, हिरिसिरि-धीकित्तिधार
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy