SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ { श्रीमदागमसुधासिन्धु: :: मतमो विमानः दबजाए सेवं तस्म गा भवइ, वित्त यो गामे वा गागरे या यरगणे वा ग्वत्ते वा बल वा गह वा यंगगा वा एवं तम्स गा भवइ कालया थाव वा लव वा मुहुत्ते वा ग्रहोरते वा पक्ख वा मासे वा उऊए वा श्रयणे वा मंचच्चरे वा अन्नयरे वा दीहकालपडिबंधे एवं तम्म ण भवइ. भावो कोहे वा जाव लाह वा भए वा हासे वा एवं तस्स ण भवइ, से णं भगवं वासावासवज्ज हेमंतगिम्हासु गामे एगराइए णगरे पंचराइए ववगयहास-मोग-यरइ-भयपरि. त्तासे णिम्ममे गिरहंकारे लहुभूए अगंथे वासीतच्छणे यदु? चंदणाणुलेवगे अरते लेट्ठमि कंचणमि अ समे इह लोए अपडिबद्धे जीवियमरणे निरवकखे संसारपारगामी कम्मसंगणिग्घायणटाए यज्भुट्टिए विहरइ 4 / तम्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्म एगे वाससहस्से विइक्कते ममागो पुरिमतालस्म नगरस्म बहिया मगडमुहंसि उज्जाणंसि णिग्गोहबरपायवम्म ग्रह झाणंतरियाए वट्टमागास्म फग्गुणबहुलस्म इकारसीए पुवराहकालसमयंमि अट्ठमेणं भत्तेगणं अपागाएगणं उत्तरामाटाणक्खत्तेणं जोगमुवागण्ग अणुत्तरेणं नाणेणं जाव चरित्तेणं अणुत्तरेणं तवेणं वलेणं वीरिएगां पानपणं विहारेणं भावणाए खंतीए गुत्तीए मुत्तीए तुट्टीए अजवेगां महवेणं लाघवेणं सुचरित्र-सोवचित्र-फलनिव्वाणमग्गेणं यप्पाणं भावमागाम्म अणंते यगुत्तरे णिव्याघाए गिरावरणे कसिगो पडिपुराणों केवलवरनाणदंसणे समुष्पराणे जिणे जाए केवली मन्वन्नू सव्वदरिमी सणारझ्य-तिरियनरामरम्म लोगम्म पजरे जाणइ पासइ, तंजहा-यागई गई टिई उपवाय भुत्तं कडं पडिसेवियं यावीकम्मं रहोकम्मं तं तं कालं मगावयकाये जोग पवमादी जीवाणवि मब्वभावे अजीवाणवि सब्वभावे मोकग्वमग्गम्म विसुद्धतराए भावे जाणमाणे पासमाणे एम खलु मोक्खमग्गे मम अराणमि च जीवाणं हियसुहणिस्सेसकरे सव्वदुक्खविमोक्खणे परमसुहसमाणगो भविस्सइ 5 / तते णं से भगवं समगाणं निग्गंथाण य णिग्गंथीण य पंच
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy