SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग सूत्र :: द्वितीयो वक्षस्कार : ] [ 27 करेण य मंदं 2 उद्धतरेणुयं करेमाणे 2 जेणेव सिद्धत्थवणे उज्जाणे जेगाव अमोगवरपायवे तेणेव उवागच्छति 2 असोगवरपायवस्स आहे सीयं ठावेइ 2 ता सीयायो पचोरुहइ 2 ता सयमेवाभरणालंकारं श्रोमुग्रइ 2 त्ता सयमेव चरहिं अट्टाहि लोयं करेइ 2 त्ता छट्टेणं भत्तेणं अपाणएणं श्रासादाहिं पक्वत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइनाणं खत्तियाणं चाहिं महस्सेहिं सद्धिं एगं देवदूसमादाय मुडे भवित्ता यगारायो अणगारियं पव्वइए 3 // सूत्रं 30 // उसभे णं परहा कोसलिए संवच्छरं साहियं चीवरधारी होत्था, तेण परं अचेलए 1 / जप्पभिई च णं उसमे अरह। कोसलिए मुडे भवित्ता अगारायो गणगारियं पव्वइए तप्पभिई च णं उसमे अरहा कोसलिए णिच्चं वोसट्टकाए चिअत्तदेहे जे केइ उवसग्गा उप्पज्जति, तंजहा-दिब्बा वा जाव पडिलोमा वा अणुलोमा वा, तत्थ पडिलोमा वेत्तेण वा जाव कसेण वा काए बाउट्टजा अणुलोमा वं देज वा जाव पज्जुवासेज वा ते सव्वे सम्म सहइ जाव यहियासेइ 2 / तए गां से भगवं समणे जाए ईरियासमिए जाव पारिट्टावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते जाव गुत्त्वंभयारी अकोहे जाव अलोहे संते पसंते उवसंते परिणिबुडे छिगणसोए निरुवलेवे संखमिव निरंजणे जच्चकणगं व जायरूवे पादरिसपडिभागे इव पागडभावे कुम्मो इव गुत्तिदिए पुक्खरपत्तमिव निरुवलेवे गगणमिव निरालंबणे अणिले इव णिरालए चंदो इव सोमदंसणे सूरो इव तेअंसी विहग इव अपडिबद्धगामी सागरो इव गंभीरे मंदरो इव अकंपे पुढवीविव सव्वफासविसहे जीवो विव अप्पडिहयगइत्ति 3 / णस्थि णं तस्स भगवंतस्स कथइ पडिबंधे, से पडिबंधे चउविहे भवति, तंजहा-दव्वयो खित्तयो कालयो भावो, दव्वो इह खलु माया मे पिया मे भाया मे भगिणी मे जाव संगंथसंथुया मे हिरगणं मे सुवरणं मे जाव उवगरणं मे, यहवा समासयो सञ्चित्ते वा अचित्ते वा मीसए वा
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy