________________ 488 ] [ श्रीमदागमसुधासिन्धुः :: सप्तमो विभागा समियायो जाव बहुपरिवाराश्रो पुव्वाणुपुब्धि जेणेव विभेले संनिवेसे श्रहापडिरूवं श्रोग्गहं जाव विहरति 1 / तते णं तासि सुव्बयाणं अजाणं एगे संघाडए विभेले सन्निवेसे उच्चनीय जाव अडमाणे रट्टकूडस्स गिहं श्रणुपविठे 2 / तते णं सा सोमा माहणी तायो अजायो एजमाणीयो पासति 2 हट्ठतुट्ठा खिप्पामेव पासणायो अब्भुट्ठेति 2 सत्तट्ठपयाई अणुगच्छति 2 वंदइ, नमसइ, विउलेणं असण 4 पडिलाभित्ता एवं वयासीएवं खलु अहं अजायो रटुकूडेणं सद्धिं विउलाई जाव संवच्छरे 2 जुगलं पयामि, सोलसहिं संवच्छरेहि बत्तीसं दारगरूवे पयाया, तते णं अहं तेहिं बहूहिं दारएहि य जाव डिभियाहि य अप्पेगतिएहि उत्नाणसिजएहि जाव सुत्तमाणेहिं दुजातेहिं जाव नो संचाएमि विहरत्तए, तमिच्छाणि णं अजाओ तुम्हं अंतिए धम्म निसामित्तए 3 / तते णं तातो अजातो सोमाते माहणीए विचित्तं जाव केवलीपराणत्तं धम्म परिकहेति 4 / तते णं सा सोमा माहणी. तासिं अजाणं अंतिए धम्मं सोचा निसम्म हट्ट जाव हियया तातो अजायो वंदइ नमसइ 2 ता एवं वयासी-सदहामि णं अजायो ! निग्गंथं पावयणं जाव अभट्ठोमि णं अजातो निग्गंथं पावयणं एवमेयं अजातो जाव से जहेयं तुम्भे वयह ज नवरं अजातो! रटुकूडं श्रापुच्छामि 5 / तते णं यहं देवाणुप्पियाणं अंतिए मुंडा जाव पव्वयामि 6 / अहासुहं देवाणुप्पिए ! मा पडिबंधं करेह 7 / तते णं सा सोमा माहणी तातो अजातो वंदइ नमसइ 2 ता पडिविसज्जेति 8 // सू० 11 // तते णं सा सोमा माहणी जेणेव रटुकूडे तेणेव उवागता करतल एवं वयासीएवं खलु मए देवाणुप्पिया ! अजाणं अंतिए धम्मे निसंते से वि य णं धम्मे इच्छिते जाव अभिरुचिते, तते णं अहं देवाणुप्पिया ! तुम्भेहिं अब्भणुनाया सुव्वयाणं अजाणं जाव पव्वइत्तए 1 / तते णं से रटकूडे सोमं माहणिं एवं वयासी-मा णं तुमं देवाणुप्पिए ! इदाणिं मुंडा