________________ श्रीनिरयावलिकासूत्र :: पुष्पिका-वर्गः 3 ] णियस्स अंतियं पंचाणुव्वए सत्त सिक्खावए दुवालसविहे सावगधम्मे पडिवन्ने, तए णं तव श्रगणदा कदाइ पुव्वरत्तावरत्तकालसमयंत्ति कुडुबजागरियं जाव पुवचिंतितं देवो उच्चारेति जाव जेणेव असोगवरपायवे तेणेव उवागच्छति 2 कढिणसंकाइयं जाव तुसिणीए संचिठसि 5 / तते णं पुव्वरत्तावरत्तकाले तव अंतियं पाउब्भवामि हं भो सोमिला ! पव्वइया दुप्पव्वतियं ते तह चेव देवो नियवयणं भणति जाव पंचमदिवसम्मि पुव्वावरराहकालसमयंसि जेणेव उंबरवरपायवे तेणेव उवागते किढिणसंकाइयं ठवेति वेदि वड्डति उवलेवणं संमजणं करेति 2 कट्ठमुद्दाए मुहं बंधति, बंधित्ता तुसणीए संचिट्ठसि, तं एवं खलु देवाणुप्पिया ! तब दुप्पव्वयितं 6 / तते णं से सोमिले तं देवं वयासिकहराणं देवाणुप्पिया ! मम सुप्पवइतं ? तते णं से देवे सोमिलं एवं वयासिजइ णं तुमं देवाणुप्पिया ! इयाणिं पुव्वपडिवराणाई पंच अणुव्वयाई सयमेव उवसंपजित्ताणं विहरसि, तो णं तुझ इदाणिं सुपव्वइयं भविजा 7 / तते णं से देवे सोमिलं वंदति नमंसति 2 जामेव दिसि पाउन्भूते जाव पडिगते 8 // सू० 80 // तते णं सोमिले माहणरिसी तेणं देवेणं एवं वुत्ते समाणे पुबपडिवनाई पंच अणुव्वयाई सयमेव उवसंपजित्ता णं विहरति 1 / तते णं से सोमिले बहूहिं चउत्थछट्टम जाव मासद्धमासखमणेहिं विचित्तेहिं तवोवहाणेहिं अप्पाणं भावमाणे बहूई वासाई समणोवासगपरियागं पाउणति 2 श्रद्धमासियाए संलेहणाए अत्ताणं झसेति 2 तीसं भत्ताइं अणसणाए छेदेति 2 ता तस्स ठाणस्स श्रणालोइयपडिक्कते विराहियसम्मत्ते कालमासे कालं किच्चा सुक्वडिसए विमाणे उववातसभाए देवसयणिज्जंसि जाव तोगाहणाए सुकमहग्गहत्ताए उववन्ने 2 / तते णं से सुके महग्गहे अहुणोववन्ने समाणे जाव भासामणपजत्तीए 3 // सू * 81 // एवं खलु गोयमा ! सुक्केणं महग्गहेणं सा दिव्वा जाव अभिसमन्नागए एगं पलिश्रोवमठिती 1 / सुक्के णं भंते ! महग्गहे ततो देवलोगायो श्राउक्खए कहिं गच्छिहिति ?