SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ 462 ] [ श्रीमदागमसुधासिन्धुः सप्तमो विभागः तेणेव आगच्छति 2. जहा चित्तो जाव वद्धावित्ता एवं वयासि–एवं खलु सामी ! कूणिए. राया विन्नवेइ-एस णं वेहल्ले कुमारे तहेव भाणियव्वं जाव वेहल्लं कुमारं पेसेह 2 // सू० 38 // तते णं से चेडए राया तं दूयं एवं वयासि-जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रन्नो पुत्ते चेलणाए देवीए अत्तए ममं नत्तुए तहेब णं वेहल्ले वि कुमारे सेणियस्स रन्नो पुत्ते चेलणाए देवीए अत्तए मम नत्तुए, सेणिएणं रन्ना जीवंतेणं चेव वेहल्लस्स कुमारस्स सेयणगे गंधहत्थी अट्ठारसवंके हारे पुव्वविदिन्ने, तं जइ णं कूणिए राया वेहलस्स रजस्स य जणवयस्स य अद्धं दलयति तो णं सेयणगं गंधहत्थि अट्टारमर्वकं च हारं कूणियस्स रन्नो पञ्चप्पिणामि, वेहल्लं च कुमारं पेसेमि। तं दूयं सकारेति संमाणेति पडिविसज्जेति // सू० 31 // तते णं से दूते चेडएणं रन्ना पडिविसजिए समाणे जेणेव चाउग्घंटे श्रासरहे तेणेव उवागच्छइ 2 चाउग्घंटं श्रासरहं दुरुहति 2 वेसालिं नगरिं मझ मझेणं निग्गच्छइ 2 सुभेहिं वसहीहिं पायरासेहिं जाव वद्धावित्ता एवं वदासि–एवं खलु सामी! चेडए राया प्राणवेतिजह चेव णं कूणिए राया सेणियस्स रन्नो पुत्ते चेलणाए देवीए अत्तए मम नत्तुए तं चेव भाणियब्वं जाव वेहल्लं च कुमारं पेसेमि, तं न देति णं सामी ! चेडए राया सेयणगं गंधहत्थिं अट्ठारसवंकं हारं च, वेहल्लं च नो पेसेति // सू० 40 // तते णं से कूणिए राया दुचं पि दूयं सहावित्ता एवं वयासी-गच्छह णं तुमं देवाणुप्पिया ! वेसालि नगरिं, तत्थ णं तुम मम अजगं चेडगं रायं जाव एवं वयासि-एवं खलु सामी ! कूणिए राया विनवेइ-जाणि काणि रयणाणि समुप्पज्जंति सव्वाणि ताणि रायकुलगा. मीणि, सेणियस्स रन्नो रजसिरिं करेमाणस्स पालेमाणस्स दुवे रयणा समुप्पन्ना, तं जहा-सेयणए गंधहत्थी, अट्ठारसर्वके हारे, तन्नं सुब्भे सामी ! रायकुलपरंपरागयं ठिझ्यं अलोवेमाणा सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy