SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ 454 ) [ श्रीमदागमसुधासिन्धुः :: सप्तमो विभाग रहस्सितए ठाणिज्जे पुरिसे सद्दावेति 2 एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया ! सूणातो अल्लं मंसं रुहिरं बत्थिपुडगं च गिराहह 1 / तते णं ते गणिजा पुरिसा अभएणं कुमारेणं एवं वुत्ता समाणा हट्टतुट्ठा करतल जाव पडिसुणेत्ता अभयस्स कुमारस्स अंतियायो पडिनिक्खमंति 2 जेणेव सूणा तेणेव उवागच्छंति 2 अल्लं मंसं सहिरं बत्थिपुडगं च गिराहंति. 2 जेणेव अभए कुमारे तेणेव उवागच्छंति 2 करतल जाव तं अल्लं मंसं रुहिरं बत्थिपुडगं च उवणेति 2 // सू० 22 // तते णं से अभए कुमारे तं अल्लं मंसं रुहिरं कप्पणिकप्पियं (अप्पकप्पियं) करेति 2 जेणेव सेणिए राया तेणेव उवागच्छति 2 सेणियं रायं रहस्सिगयं सयणिज्जंसि उत्ताणयं निवजावेति 2 सेणियस्स उदरवलीसु तं अल्लं मंसं रुहिरं विरवेति 2 बत्थिपुडएणं वेदेति 2 सवंतीकरणेणं करेति 2 चेल्लणं देविं उप्पि पासादे अवलोयणवरगयं ठवावेति 2 चेलणाए देवीए अहे सपखं सपडि. दिसि सेणियं रायं सयणिज्जंसि उत्ताणगं निवजाति 2 सेणियस्स रन्नो उदरवलिमसाई कप्पणिकप्पियाई करेति 2 से य भायणंसि पक्खिवति 1 / तते णं से सेणिए राया अलियमुच्छियं करेति 2 मुहुत्तंतरेणं अन्नमन्नेणं सद्धिं संलवमाणे चिट्ठति 2 / तते णं से अभयकुमारे सेणियस्स रनो उदरवलिमसाइं गिराहेति 2 जेणेव चिलणा देवी तेणेव उवागच्छइ 2 चेल्लणाए देवीए उवणेति 3 / तते णं सा चिल्लणा सेणियस्स रन्नो तेहिं उदरवलिमंसेहिं सोल्लेहिं जाव दोहलं विणेति 4 / तते णं सा चिलणा देवी संपुराणदोहला एवं संमाणियदोहला विच्छिन्नदोहला तं गभं सुहंसुहेणं परिवहति 5 / तते णं तीसे चेलणाए देवीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि अयमेयारूवे जाव समुप्पजित्था-जइ ताव इमेणं दारएणं गब्भगएणं चेव पिउणो उदरवलिमंसाणि खाइयाणि तं सेयं खलु मए- एयं गभं साडित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा एवं संपेहेति 2 तं
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy