SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ दीव अरुणावरोभासे समुद्दे 13 कुंडलवरीमक्खरोदसागराए / श्रीमत्सूर्यप्रज्ञप्तिस्त्रं : प्रा० 19 ] [ 436 पुक्खरोदे णं समुद्दे केवतियं चकवालविक्खंभेणं केवइयं परिक्खेवेणं श्राहितेति वदेजा ?, ता संखे जाई जोयणसहस्साई श्रायामविक्खंभेणं संखेजाई जोयणमहस्साई परिक्खेवेणं अाहितेति वदेजा 3 / ता पुक्खरखरोदे णं समुद्दे केवतिया चंदा पभासेंसु वा 3 पुच्छा तहेव, तहेव ता पुक्खरोदे णं समुद्दे संखेजा चंदा पभासेंसु वा 3 जाव संखेजात्रो तारागणकोडाकोडीयो सोभं सोमेंसु वा 3, 4 / एतेणं अभिलावेणं वरुणवरे दीवे वरुणोदे समुद्दे 4 खीरवरे दीवे खीरवरे समुद्दे 5 घतवरे दीवे घतोदे समुद्दे 6 खोतवरे दीवे खोतोदे समुद्दे 7 णंदिस्सरवरे दीवे णंदिस्सरवरे समुद्दे 8 अरुणोदे दीव अरुणोदे समुद्दे 1 अरुणवरे दीवे अरुणवरे समुद्दे 10 अरुणवरोभासे दीवे अरुणवरोभासे समुद्दे 1.1. कुंडले दीवे कुडलोदे समुद्दे 12 कुंडलवरे दीवे कुंडलवरोदे ममुद्दे 13 कुंडलवरोभासे दीवे कुडलवरोभासे समुद्दे 14 सव्वेसि विक्खंभपरिक्खेवो जोतिसाई पुक्खरोदसागरसरिसाइं 5 / ता कुंडलवरोभासगणं समुद्द रुयए दीवे वट्टे वलयाकारसंठाणसंठिए 2 सव्वतो जाब चिट्ठति 6 / तारुयए णं दीवे किं समचकवाल जाव णो विसमचकवालसंठिते, ता रुयए णं दीवे केवइयं समचकवालविखंभेणं केवतियं परिक्खेवेणं श्राहितेति वदेजा ?, ता असंखेजाइ जोयणसहस्साई चकवालविक्खंभेण असंखेजाई जोयणसहस्साई परिक्खेवेणं अाहितेति वदेजा 7 / ता रुयगे णं दोवे केवतिया चंदा पभासेंसु वा 3 पुच्छा, ता रुयगे णं दीवे असंखेजा चंदा पभासेंसु वा 3 जाव असंखेजाबो तारागणकोडिकोडीश्रो सोभं सोभेसु वा 3, 8 / एवं स्यगे समुद्दे ख्यगवरे दीवे रुयगवरोदे समुद्दे रुयगवरोभासे दीवे रुयगवरोभासे -समुद्दे 1 / एवं तिपडोयारा णातव्वा जाव सूरे दोवे सूरोदे समुद्दे सूखरे दीवे सूखरे समुद्दे सूरवरोभासे दीवे सूरवरोभासे समुद्दे, सव्वेसि विक्खंभपरिक्खेवजोतिसाइं रुयगवरदीवसरिसाई १०।ता सूरवरोभासोदरणं समुदं देवे णामं दीवे वट्ट वलयाकारसंगणसंठिते
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy