SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ 438 ] [ श्रीमदागमसुधासिन्धुः :: सप्तमो विभागः उड्डोववरणगा कप्पोववरणगा विमाणोववराणगा चारोववरणगा चारद्वितीया गतिरतिया गतिसमावराणगा ?, ता ते णं देवा णो उड्ढोववरणगा नो कप्पोववरणगा विमाणोववरणगा चारोववरणगा नो चारठितीया गइरइया गतिसमावराणगा उड्डामुह-कलंबुथ-पुष्फसंगणसंठितेहिं जोअणसाहस्सिएहि तावक्खेत्तेहिं साहस्सिएहि बाहिराहि य वेउब्बियाहिं परिसाहिं महताहतणमृगीय-वाइय-तंती-तल-ताल-तुडिय-घणमुइंग-पडुप्पवाइयरवेणं महता उक्कट्टि सीहणादबोलकलकलरवेणं अच्छं पव्वतरायं पदाहिणावत्तमंडलचारं मेरु अणुपरियति 31 / ता तेसि णं देवाणं जाधे इंदे चयति से कयमिदाणि पकरेंति ?, ता चत्तारि पंच सामाणियदेवा तं ठाणं उवसंपजित्ताणं विहरंति जाव अराणे इत्थ इंदे उववरणे भवति 32 / ता इंदठाणे णं केवइएणं कालेणं विरहियं पन्नत्तं?, ता जहराणेण इक्कं समयं उकोसेणं छम्मासे 33 / ता बहिता णं माणुस्सखेत्तस्स जे चंदिमसूरियगह जाव ताराख्वा ते णं देवा किं उड्डोववरणगा कप्पोववरणगा विमाणोववरणगा चारटुिंतीया गतिरतीया गतिसमावराणगा ?, ता ते णं देवा णो उड्डोववरणगा नो कप्पोववरणगा विमाणोववरणगा णो चारोववरणगा चारठितीया नो गइरइया णो गतिसमावराणगा पकिगसंगणसंठितेहिं जोयणसयसाहस्सिएहिं ताववखेत्तेहिं सयसाहस्सियाहिं बाहिराहिं वेउब्वियाहिं परिसाहि महताहतनदृगीयवाइय जाव रवेणं दिव्वाइं भोगभोगाइं भुजमाणे विहरति,सुहलेसा मदलेसा मंदायवलेसा चित्तंतरलेसा अराणोराणसमोगाढाहिं लेसाहिं कूडा इव ठाणठिता ते पदेसे सव्वतो समंता श्रोभासंति उज्जोवेति तवेति पभासेंति 34 / ता तेसि णं देवाणं जाहे इंदे चयति से कहमिदाणिं पकरेंति ?, ता जाव चत्तारि पंच सामाणियदेवा तं ठाणं तहेव जाव छम्मासे 35 // सूत्रं 100 ॥ता पुक्खरवरं णं दीवं पुक्खरोदे णामं समुद्दे वट्ट वलयाकारसंठाणसंठिते सव्व जाव चिट्ठति 1 / ता पुक्खरोदे णं समुद्दे किं समचकवालसंठिते जाव णो विसमचकवालसंठिते 2 / ता
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy