SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ पासवच्छरा, ततामयता तीसं एते हएतेर चंदमासा, 'ए 112 ] . [ श्रीमदागमसुधासिन्धुः :: सप्तमो विभागः कता णं एते श्रादिञ्चचंदसंबच्छरा समादीया समपन्जवसिया अाहितेति वदेजा ?, ता सर्टि एए श्रादिचमासा बावडिं एतेए चंदमासा, एस णं श्रद्धा छखुत्तकडा दुवालसभयिता तीसं एते श्रादिचसंवच्छरा एकतीसं एते चंदसंवच्छरा, तता णं एते श्रादिचचंदसंवच्छरा समादीया समपज्जवसिया श्राहिताति वदेजा 1 / ता कता णं एते अादिचउडुचंदणक्खत्ता संवच्छरा समादीया समपजवसिया श्राहितेति वदेजा ?, ता सर्टि एते श्रादिचा मासा एगट्टि एते.उड्डमासा बावर्टि एते चंदमासा सत्तट्टि एते नक्खत्ता मासा एस णं श्रद्धा दुवालस खुत्तकडा दुवालसभयिता सर्टि एते श्रादिचा संवच्छरा एगट्टि एते उडुसंवच्छरा बावट्टि एते चंदा संवच्छरा सत्तट्टि एते नक्खत्ता संवञ्छरा, तता णं एते श्रादिचउडुचंदणक्खत्ता संवच्छरा समादीया - समपजवसिया श्राहितेति वदेजा 2 / ता कता णं एते अभिवडियादिचउडुचंदणक्खत्ता संवच्छरा समादीया समपजवसिता अाहितेति वदेजा ?, ता सत्तावराणं मासा सत्त य अहोरत्ता एकारस य मुहुत्ता तेवीसं बावट्ठिभागा मुहुत्तस्स एते अभिवडिता मासा सहि एते श्रादिच्च मासा एगट्टि एते उडूमासा बावट्ठी एते चंदमासा सत्तट्ठी एते नक्खत्तमासा, एस णं श्रद्धा छप्पराणसत्तखुत्तकडा दुवालसभयिता सत्त सता चोत्ताला एते णं अभिवहिता संवच्छरा, सत्त सता असीता एते णं श्रादिचा संवच्छरा, सत्त सता तेणउता एते णं. उसंवच्छरा, अट्ठसत्ता छलुत्तरा एते णं चंदा संवच्छरा, एकसत्तरी अट्ठ सया. एए णं नक्खत्ता संवच्छरा, तताणं एते अभिवड्डितपादिचउडुचंद- नक्खत्ता संवच्छरा समादीया समपज्जवसिया अाहितेति वदेजा 3 / ताणयट्ठताए णं चंदे संवच्छरे तिरिण चउप्पराणे राइंदियसते दुवालस य बावट्ठिभागे राइंदियस्स ाहितेति वदेजा 4 / ता हातच्चेणं चंदे संवच्छरे तिरिण चउप्पराणे राइंदियसते पंच य मुहुत्ते पराणासं च बावट्ठिभागे मुहुत्तस्स अाहितेति वदेजा 5 // सूत्रं 74 // तत्थ खलु इमे छ उडू पराणत्ता, तंजहा
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy