________________ श्रीमत्सूर्यप्रज्ञप्तिमूत्रं : प्रा० 12 ] [ 411 11 / ता एस णं श्रद्धा दुवालसखुत्तकडा अभिवडितसंवच्छरे 20 / ता से णं केवतिए राइंदियग्गेणं श्राहितेति वदेजा ?, तिगिण तेसीते राइंदियसते एकवीसं च मुहुत्ता अट्ठारस बावट्ठिभागे मुहुत्तस्स राइदियग्गेणं अाहितेति वदेजा 21 / ता से णं केवतिए मुहुत्तग्गेण अाहितेति वदेजा?, ता एकारस मुहुत्तसहस्साई पंच य एकारस मुहुत्तसते . अट्ठारस बावट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं अाहितेति वदेजा.२२ // सूत्रं 72 // ता केवतियं ते नोजुगे राइंदियग्गेणं अाहितेति वदेजा ?, ता सत्तरस एकाणउते राइंदियसते एगूणवीसं च मुहुत्तं च सत्तावराणे बावट्ठिभागे मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता पणपरणं चुरिणयाभागे राइदियग्गेणं वाहितेति वदेजा 1 / ता से णं केवतिए, मुहुत्तग्गेणं श्राहितेति वदेजा ?, ता तेपराण मुहुत्तसहस्साई सत्त य उणापन्न मुहुत्तसते सत्तावराणं बावट्टिभागे मुहुत्तस्स बावट्ठिभागं च सत्तट्टिया छेत्ता पणपरणं चुरिणया भागा मुहुत्तग्गेणं याहितेति वदेजा 2 | ता केवतिए.णं ते जुगप्पत्ते राइदियग्गेणं अाहितेति वदेजा ?, ता अट्टतीसं राइंदियाई दस य मुहुत्ता चत्तारि य वावट्ठिभागे मुहुत्तस्त वावट्ठिभागं च सत्तट्टिधा छेत्ता दुवालस चुरिणया भागे राइंदियग्गेणं श्राहिताति वदेजा 3 तासे णं केवतिए मुहुत्तग्गेणं आहितेति वदेजा ?, ता एकारस पराणासे मुहुत्तसए चत्तारि य बावट्ठिभागे बावट्ठिभागं च सत्तट्टिहा छेत्ता दुवालस चुरिणया भागे मुहत्तग्गेणं श्राहितेति वदेजा। ता केवतियं जुगे राइंदियग्गेणं अाहितेति वदेजा ? ता अट्ठारसतीसे राइंदियसते राइंदियग्गेणं श्राहियाति वदेजा 5 / ता से णं केवंतिए मुहुत्तग्गेणं त्राहियाति वदेजा ?, ता चउप्पणं मुहुत्तसहस्साई णव य मुहुत्तसताई मुहुत्तग्गेणं अाहितेति वदेज्जा 6 / ता से णं केवतिए बावट्ठिभागमुहुत्तग्गेणं थाहितेति वदेजा ?, ता चोतीसं सतसहस्साई अट्टतीसं च बावट्ठिभागमुहुत्तसते बावट्ठिभागमुहुत्तग्गेणं श्राहितेति वदेजा 7 // सूत्रं 73 // ता