________________ 16) / श्रीमदागमसुधासिन्धुः / सप्तमो विभागः उवसोभेमाणा चिट्ठति 4 / तीसे णं समाए भरहे वासे तत्थ तत्थ बहवे भेरुतालवणाई हेरुतालवणाई मेस्तालवणाई पभया(वा)लवणाई सालवणाई सरलवणाई सत्तिवराणवराणाई पूअफलिवणाई इक्खुवणाई खज्जूरीवणाई मालिएरीवणाई कुसविकुसं-विसुद्धक्खमूलाई जाव चिट्ठति 5 | तीसे णं समाए भरहे वासे तत्थ तत्थ बहवे सेरियागुम्मा णोमालियागुम्मा कोरंटयगुम्मा बंधुजीवगगुम्मा मणोजगुग्मा बीयगुम्मा बाणगुम्मा कणइरगुम्मा कुन्जायगुम्मा सिंदुवारगुम्मा मोग्गरगुम्मा जूहियागुम्मा मल्लियागुम्मा वासंतियागुम्मा वत्थुलगुम्मा कत्थुलगुम्मा सेवालगुम्मा अगस्थिगुम्मा मगदंतियागुम्मा चंपकगुम्मा जातीगुम्मा णावणीइथागुम्मा कुदगुम्मा महाजाइगुम्मा रम्मा महामेहणिकुरंबभूया दसद्धवराणं कुसुमं कुसुमेति जे णं भरहे वासे बहुसमरमणिज्जं भूमिभागं वायविधुअग्गसाला मुक्कपुष्फपुजोवयार. कलियं करंति 6 / तीसे णं समाए भरहे वासे तत्थ 2 तहि तहिं वहुईश्रो पउमलयात्रो जाव मामलयायो णिच्चं कुसुमियायो किराहायो किराहोभासायो जाव लयावराणयो, तीसे णं समाए भरहे वासे तत्थ 2 तहिं 2 बहुइयो वणराइयो परागत्तायो किराहायो किराहोभासायो जाव मणोहरायो रयमत्तग--छप्पय--कोरग--भिंगारग--कोंडलग-जीवंजीवग-नंदीमुहकविल-पिंगलक्खग-कारंडव-चकवायग कलहंस-हंस-सारम- अणेग-सउणगणमिहुण-विघरियायो सद्दुणइय-महुरसरणाझ्यायो संपिडियदरिय-भमर-महुकर-पहकर-परिलितमत्तच्छप्पय-कुसुमासव-लाल-महुर-गुमगुमंत-गुजंतदेसभागायो णाणाविहगुच्छ-गुम्म-मंडवगसोहियायो, वावीपुक्खरिणीदीहि. थासु य सुणिवेसिय-रम्मजालघरयायो विचित्तसुह-केउभूयो अभितर. पुष्फफलायो बाहिरपत्तोच्छराणायो पत्तेहि श्र पुप्फेहि य उच्छराणपरि. छराणायो साउफलायो णिरोगयायो सव्वोउयपुप्फ-फलसमिद्धायो पिंडिमनीहारिमं सुगंधिं सुहसुरभि मणहरं च महया गंधद्धणि मुअंतियो जाव