________________ 402 ] / श्रामदागमसुधासिन्धुः / सप्तमो विभाग अभिलावणं चंदस्स पुगिणमासिणीयो भणिताश्रो, तेणेव अभिलावेणं अमावासायो भणितव्वाश्रो बीइया ततिया दुवालसमी 2 / एवं खलु एतेणुवाएणं ताते 2 अमावासाठगणाते मंडलं चउव्वीसेणं सतेणं छेत्ता दुवीसं 2 भागे उवादिणावेत्ता तसि 2 देसंसि तं तं अमावासं चंदेण जोएति 3 / ता एतेसि णं पंचराहं संवच्छराणं चरमं बावढि अमावासं चंदे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि चंदे चरिमं बावद्धिं पुरिणमासिणिं जोएति, ताते पुरिणमासिणिट्ठाणाए मंडलं चउव्वीसेणं सतेणं छेत्ता सोलसभागे. प्रोसकावइत्ता एत्थ णं से चंदे चरिमं बावढि अमावासं जोएति 4 // सूत्रं 65 // ता एतेसि णं पंचराहं संवच्छराणं पढमं अमावासं सूरे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि सूरे चरिमं बावहिँ अमावासं जोएति ता ते अमावासटाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता चउणउतिभागे आयिणावेत्ता एत्थ णं से सूरे पढमं अमावासं जोएति 1 / एवं जेणेव अभिलावेणं सूरियस्स पुगिणमासिणीयो तेणेव अमावासाोवि, तंजहा-बिदिया तइया दुवालसमी 2 / एवं खलु एतेणुवाएणं ताते अमावासट्टाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता चंउणउतिं 2 भागे उवायिणावेत्ता ता तंसि 2 देसंसि तं तं श्रमावासं सूरिए जोएति 3 / ता एतेसि णं पंचराहं संवच्छराणं चरिमं बावढि अमावासं सूरे कंसि देसंसि जोएइ ? ता जंसि णं देसंसि सूरे चरिमं बावडिं अमावासं जोएति ताते पुरिणमासिणिट्ठाणाते मंडलं.चउनीसेणं सतेणं छेत्ता सत्तालीसं भागे श्रोसका. (उक्को)वइत्ता एत्थ णं से सूरे चरिमं बावट्ठि श्रमावासं जोएति 4 // सूत्रं 66 // ता एएसिणं पंचराह संवच्छराणं पढ़मं पुराणमासिणिं चंदे केणं णक्खत्तेणं जोएति ?, ता.धणिट्ठाहिं, धणिट्ठाणं तिरिण मुहुत्ता एकूणवीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता पराणट्ठि चुरिणयाभागा सेसा 1 / तं समयं च णं सूरिए केणं णक्खत्तेणं जोएति ?,