________________ श्रीमत्सूर्यप्रज्ञप्ति सूत्र :: प्रा० 10 प्रा०प्रा० 22 ] [ 401 भागे उवातिणावेत्ता एत्य णं से सूरिए पढमं पुगिणमासिणिं जोएइ 1 / ता एएसि णं पंचराहं संबच्छराणं दोच्चं पुरिणमासिणिं सूरे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि सूरे पढमं पुरिणमासिणिं जोएइ ताए पुरिणमासिणीगणाश्रो मंडलं चउवीसं सएण छेत्ता दो चउणवइभागे उवा. इणावित्ता एत्थ णं से सूरे दोच्चं पुराणमासिणि जोएइ 2 / ता एएसि णं पंचराहं संवच्छराणं तच्चं पुरिणमासिणि सूरे कंसि देसंसि जोएइ ?, ता जंसि णं देसंसि सूरे दोच्चं पुरिणमासिणिं जोएति ताते पुरिणमासिणिट्ठाणाते मंडलं चउव्वीसं सतेणं छेत्ता चउणउतिभागे उवातिणावेत्ता एस्थ णं से सूरे तच्चं पुरिणमासिणिं जोएति 3 / ता एतेसि णं पंचराहं संवच्छराणं दुवालसं पुरिणमासिणि सूरे कसि देसंसि जोएति ? ताते पुरिणमासिणिटाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता अट्टछत्ताले भागसते उवाइणावेत्ता, एत्य णं से सूरे दुवालसमं पुरिणमासिणिं जोएति 4 / एवं खलु एतेणु. वाएणं ताते 2 पुगिणमासिणिट्ठाणाते मंडलं चउवीसेणं सतेण छेत्ता चउणउति 2 भागे उवातिणावेत्ता तंसि णं 2 देसंसि तं तं पुरिणमासिणि सूरे जोएति 5 / ता एतेसि णं पंचरहं संवच्छराणं चरिमं बावट्टि पुगिणमासिणि सूरे कंसि देसंसि जोएति ?, ता जंबुद्दीवस्स णं पाईणपडिणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता पुरच्छिमिल्लंसि च उभागमंडलंसि सत्तावीसं भागे उवातिणावेत्ता अट्ठावीसतिभागं वीसधा छेता अट्ठारसभागे उवादिणावेत्ता तिहिं भागेहिं दोहि य कलाहिं दाहि. गिल्लं चउभागमंडलं असंपत्ते एत्थ णं सूरे चरिमं बावडिं पुरिणमं जोएति 6 // सूत्रं 64 // ता एएसि णं पंचराहं संवच्छराणं पढमं अमावासं चंदे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि चंदे चरिमं बावढि अमावासं जोएति ताते अमावासट्टाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता बत्तीसं भागे उवादिणावेत्ता एत्थ णं से चंदे पढमं अमावासं जोएति 1 / एवं जेणेव