________________ 362 ] - [ श्रीमदागमसुधासिन्धुः :: सप्तमो विभाग सांधेति, सादिणा फलाई भोचा कज्जं साधेति, विसाहाहिं पासित्ति(नसि)यात्रो भोचा कज्ज साधेति, अणुराहाहिं मिस्सकूर भोचा कज्ज साधेति, जेंटाहिं लट्ठिएणं भोचा कज्जं साधेति, मूलेणं मूलापन्नेणं भोचा कर्ज साधेति, पुब्बाहि श्रासादाहिं श्रामलग(मालव)सरीरे भोचा कज्जं साधेति, उत्तराहिं प्रासादाहिं बलेहिं भोचा. कज्जं साधेति, अभीयिणा पुप्फेहिं भोचा कज्ज साधेति, सवणेणं खीरेणं भोच्चा कज्ज साधेति, धणिट्ठाहिं जूसेण भोचा कज साधेति, सयभिसयाए तुवरीओ भोच्चा कज्जं साधेति, पुव्वाहि पुट्ठवयाहि कारिल्लएहिं भुच्चा कज्जं साधेति, उत्तराहिं पुटुवताहिं वराहमंसं भोचा कज्जं साधेति, रवेतीहिं जलयरमंसं भोच्चा कज्ज साधेति, अस्सिणीहिं तित्तिरमंसं भोच्चा कज्ज साधेति वट्टकमसं वा, भरणीहि तलं तंदुलकं भोच्चा 17: कज्जं साधेति // सूत्रं 51 // दसमस्त पाहुडस्त सत्तरसमं पाहुडपाहुडं समत्त // 10-17 // ... 9 // अथ दशमप्राभृते अष्टादशं प्राभतप्राभृतम् // ___ता कहं ते चारा आहिताति वदेजा ?, तत्थ खनु इमा दुविहा चारा पराणत्ता, तंजहा-श्रादिचचारा य चन्दचारा य 1 ।ता कहं तें चंदचारा पाहि. तेति वदेजा ?, ता पंचसंवच्छरिएणं जुगे, अभीइणक्खत्ते सत्तमट्टिचारे चंदेण सद्धिं जोयं जोएति, सवणे णं णक्खत्ते सत्तढेि चारे चंदेण सद्धिं जोयं जोएति, एवं जाव उत्तरासादाणक्खत्ते सत्तट्टिचारे चंदेणं सद्धिं जोयं जोएति 2 / ता कहं ते श्राइचचारा अाहितेति वदेजा ?, ता पंचसंवच्छरिए णं जुगे, अभीयीणक्खत्ते पंचचारे सूरेण. सद्धि जोयं जोएति, एवं जाव उत्तरासाढाणखत्ते पंचचारे सूरेण सद्धि जोयं जोएति 3 // सूत्रं 52 // दसमस्स पाहुडस्स अट्ठारसमं पाहुडपाहुडं समत्त // 10-18 //