________________ 380 / / श्रीमदागमसुधासिन्धुः / सप्तमो विभाग वा जोएति कुलोवकुलं वा जोएति, कुलं जोएमाणे उत्तरापोट्टवया णक्खत्ते जोएति, उपकुलं जोएमाणे पुवापुठ्ठवता णक्खत्ते जोएति, कुलोवकुलं जोएमाणे सतभिसया णक्खत्ते जोएति, पोळुवतिगणं पुरागामासिं णं कुलं वा जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएति, कुलेण वा जुत्ता 3 पुट्ठवता पुरिणमा जुत्ताति वत्तत्वं सिया 2 / ता पासोई णं पुरिणमासिणिं किं कुलं जोएति उपकुलं जोएति कुलोवकुलं जोएति, णो लभति कुलोवकुलं, कुलं जोएमाणे अस्सिणीणक्खत्ते जोएति, उपकुलं जोएमाणे रेवतीणक्खत्ते जोएति, आसोई णं पुरिणमं च कुलं वा जोएति उवकुलं वा जोएति, कुलेण वा जुत्ता उपकुलेण वा जुत्ता अस्सोदिणी पुरािणमा जुत्तति वत्तव्वं सिया 3 // एवं गोतव्वायो जाव प्रासादीपुन्निमा जुत्तति वत्तव्वं सिया 4 / पोसं पुरिणमं जेट्टामूलं पुरिणमं च कुलोवकुलंपि जोएति, अवसेसासु णत्थि कुलोवकुलं 5 / ता साविढेि णं अमावासं कति णक्खत्ता जोएंति ? दुन्नि नक्खत्ता जोएंति, तंजहा-अस्सेसा य महा य 6 / एवं एतेणं अभिलावेणं णेतव्वं, पोट्ठवतं दो णक्खत्ता जोएंति, तंजहा-पुव्वाफग्गुणी उत्तरा. फग्गुणी, अस्सोई हत्थो चित्ता य, कत्तियं साती विसाहा य, मग्गसिरं अणुराधा जेट्टामूलो, पोसिं पुव्वासादा उत्तरासादा, माहिं अभीयी सवणो धणिट्ठा, फग्गुणी सतभिसया पुवपोट्ठवता उत्तरापोट्टवता, चेत्तिं रेवती अस्सिणी, विसाहिं भरणी कत्तिया य, जेट्ठामूलं रोहिणी मगसिरं च 7 / ता श्रासादि णं अमावासिं कति णक्खत्ता जोएंति ?, ता तिगिण णक्खत्ता जोएंति, तंजहा-श्रद्दा पुणव्वसू पुस्सो 8 / ता साविढि णं अमावासं किं कुलं वा जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएइ ?, कुलं वा जोएइ उवकुलं वा जोएइ नो लब्भइ कुलोवकुलं, कुलं जोएमाणे महाणक्खत्ते जोएति, उपकुलं वा जोएमाणे असिलेसा जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता साविट्ठी अमावासा जुत्ताति वत्तव्वं सिया, एवं