________________ श्रीमत्स्यप्रज्ञप्तिसूत्रं : प्रा० 10 प्रा०६ ) [ 379 तंजहा-सतिभिसया पुव्वासाढवती उत्तरापुटवता 3 / ता श्रासोदिगणं पुरिणमं कति णक्खत्ता जोएंति ?, ता दोगिण णक्खत्ता जोएंति ?, तंजहा-रेवती य अस्सिणी य 4 / कत्तियराणं पुरिणम कति णक्खत्ता जोएंति ?, ता दोरिण णक्खत्ता जोएंति, तंजहा-भरणी कत्तिया य 5 / ता मागसिरीपुन्निमं कति णक्खत्ता जोएंति ?, ता दोगिण णक्खत्ता जोएंति तंजहा-रोहिणी मग्गसिरो य 6 / ता पोसिराणं पुरिणम कति णक्खत्ता जोएंति ?, ता तिरिण णक्खत्ता जोएंति, तंजहा-श्रद्दा पुणब्वसू पुस्सो 7 / ता माहिराणं पुरिणम कति गक्खत्ता जोएंति ?, ता दोगिण नक्खत्ता जोयंति, तंजहा-अस्सेसा महा य 8 | ता फग्गुणीगणं पुरिणमं कति णक्खत्ता जोएंति ?, ता दुन्नि नक्खत्ता जोएंति, तंजहा-पुव्वाफग्गुणी उत्तराफग्गुणी य 1 / ता वित्तिगणं पुरिणम कति णक्खत्ता जोएंति ?,ता दोगिण नक्खत्ता जोएंति, तंजहा-हत्थो चित्ता य 10 / ता विसाहिराणं पुगिणमं कति णक्खत्ता जोएंति ?, दोरिण णक्खत्ता जोएंति, तंजहा-साती विसाहा य 11 / ता जेट्ठामूलिराणं पुरिणमासिराणं कति गक्खत्ता जोएंति ?, ता तिनि णक्खत्ता जोयंति, तंजहा-अणुराहा जेट्टा मूलो 12 / श्रासादियणं पुरिणमं कति णक्खत्ता जोएंति ?, ता दो णक्खत्ता जोएंति, तंजहोपुव्वासाढा उत्तरासाढा 13 / / सूत्रं 38 // ता साविट्ठिरणं पुगिणमासिं णं किं कुलं जोएति उवकुलं जोएति, कुलोवकुलं जोएति ?, ता कुलं वा जोएति उपकुलं वा जोएति कुलोवकुलं वा जोएति, कुलं जोएमाणे धणिट्ठाणक्खत्ते जोएति उवकुलं जोएमाणे सवणे णक्खत्ते जोएति, कुलोवकुलं जोएमाणे, अभिईणक्खत्ते जोएति,साविढि पुरिणमं कुलं वा जोएति, उवकुलं वा जोएति कुलोवकुलं वा जोएति, कुलेण वा उवकुलेण वा कुलोवकुलेण वा जुत्ता साविट्ठी पुगिणमा जुत्तातिवत्तव्वं सिया १।ता पोट्ठवतिगणं पुरिणमं किं कुलं जोएति उबकुलं जोएति कुलोवकुलं वा जोएति?, ता कुलं वा जोएति उपकुलं