________________ श्रीमत् सूर्यप्रज्ञप्तिमत्रम् : प्रा० 4 ] [ 357 मक्खाता, जंबुद्दीवे णं दीवे पंचचकभागसंठिता श्राहिताति वदेजा 2 / ता कह जहीये 1 चकमागसंठित अाहितति वदेना , ता जता यं एते दुवे सूरिया सबभंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं जंबुद्दीवस्स 2 तिगिण पंचचउक्कभागे श्रोभासंति उज्जोवेंति तवंति पभासंति, तंजहाएगेवि एगं दिवढ पंचचक्कभागं श्रोभासेति राक(४) एगेवि एवं दिवढ पंचचकभागं श्रोभासेति राक(४) तता णं उत्तमकट्टपत्ते उक्कोसए श्रद्वारसमुहुत्ते दिवसे भवति, जहरिणया दुवालसमुहुत्ता राई भवइ 3 / ता जता णं एते दुवे सूरिया सबबाहिरं मंडलं उवसंकमित्ता चारं चरति तदा णं जंबुद्दीवस्स 2 दोरिण चक्कभागे श्रोभासंति उजोति तवंति पगासंति, ता एगेवि एगं पंचकवालभागं श्रोभासति उज्जोवेइ तवेइ पभासइ, एगेवि एक्कं पंचचकवालभागं अोभासइ राक(४), तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहराणए दुवालसमुहुत्ते दिवसे भवति 4 // सूत्रं 24 // ततियं पाहुडं समत्तं // 3 // // अथ चतुर्थं प्राभृतम् // ... ता कहं ते सेत्राते संठिईया श्राहिताति वदेजा ?, तत्थ खलु इमा दुविहा संठिती पराणत्ता, तंजहा-चंदिमसूरियसंठिती य 1 तावक्खेत्तसंठिती य 2, 1 / ता कहं ते चंदिमसूरियासंठिती श्राहिताति वदेजा ?, तत्थ खलु इमातो सोलस पडिवत्तीयो पराणत्तायो, तत्थेगे एवमाहंसु-ता समचउरंससंठिता चंदिमसूरियासंठिती एगे एवमाहंसु १,एगे पुण एवमाहंसु, ता विसमचउरंससंठिता चंदिमसूरियसंठिती पराणत्ता, 2, एवं समवउकोणसंठिता 3, ता विसमचउकोणसंठिया 4 समचकवालसंठिता 5 विसमचकवालसंठिता 6 चकद्धचकवालसंठिता पराणत्ता एगे एवमाहंसु 7, एगे पुण एवमाहंसु ता छत्तागारसंठिता चदिमसूरियसंठिता पराणत्ता 8 गेहसंठिता 1 गेहावणसंठिता 10 मातो सोलस पाहता एवमाई, एवं समवयकवालसति