________________ श्रीमत् सूर्यप्रज्ञप्तिस्त्रं : प्रा० 2 प्रा० प्रा० 3 ] [ 355 सत्तावगणं च सद्विभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति 17 / तता णं इधगतस्स मणूसस्स एकतीसाए जोयणसहस्सेहिं नवहि य सोलेहि जोयणसएहिं एगणतालीसाए सट्ठिभागेहिं जोयणस्स सट्ठिभागं च एगट्टिहा छेत्ता सट्ठिए चुरिणयामागे सूरिए चक्खुफासं हव्वमागच्छति, तता णं राइंदियं तहेव 18 / से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडल उपसंकमित्ता चारं चरति 11 / ता जया णं मूरिए बाहिरतच्च मडलं उवसंकमित्ता चारं चरति तता णं पंच 2 जोयणसहस्साई तिन्नि य चउत्तरे जोयणसते ऊतालीसं च सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति 20 / तता णं इहगतस्स मणूसस्स एगाधिगेहिं बत्तीसाए जोयणसहस्सेहिं एकावराणाए य सट्ठिभागेहि जोयणस्स सट्ठिभागं च एगट्टिधा छेत्ता तेवीसाए चुगिणयाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छति, राइदियं तहेव 21 / एवं खलु एतेणुवाएणं पविसमाणे सूरिए तताणंतरातो तताणंतरं मंडलातो मंडलं संकममाणे 2 अट्ठारस 2 सट्ठिभागे जोयणस्स एगमेगे मंडले मुहुत्तगई णिवुड्ढे माणे 2 सातिरेगाइं पंचासीति 2 जोयणाई पुरिसच्छायं अभिवुड्ढे माणे 2 सम्बभतरं मंडलं उवसंकमित्ता चारं चरति 22 / ता जता णं सूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं पञ्च 2 जोयणसहस्साई दोगिण य एक्कावराणे जोयणसए अट्टतीसं च सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति तता णं इहगयस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं दोहि य दोवट्ठोहिं जोयणसतेहिं एकवीसाए य सट्ठिभागेहिं जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छति तता णं उत्तमकट्टपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति, जहरिणया दुवालसमुहुत्ता राई भवति 23 / एस णं दोच्चे छम्मासे, एस णं दोचस्स छम्मासस्स पजवसाणे, एस णं श्रादिच्चे संवच्छरे, एस णं अादिचसंवच्छरस्स पजवसाणे 23 // सूत्रं 23 // 2.3 // बितियं पाहुडं समत्तं // // इति द्वितीयं प्राभृतम् // 2 //