________________ 348 ] श्रीमदागमसुधासिन्धुः / सप्तमो विभागः जोयणसए थायामविक्खंभेणं तिरिण जोयणसयसहस्साई पराणरस य सहस्साई अउणाउति च जोयणाई किंचिविसेसाहियाइं परिक्खेवेणं पराणत्ता 18 / तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहरिणया दुवालसमुहूत्ता राई भवति 11 / एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं श्रादिचस्स संवच्छरस्स पजवसाणे 20 / ता सव्वावि या मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेग, सवावि णं मंडलंतरिया दो जोयणाई विवखंभेणं, एस णं श्रद्धा तेसीयसत. पडप्पराणो पंचदसुत्तरे जोयणसते श्राहिताति वदेजा 21 / ता अभितरातो मंडलवतायो बाहिरं मंडलवत बाहिरायो वा अभितरं मंडलवतं एस णं श्रद्धा केवतियं याहिताति वदेजां ?, ता पंचदसुत्तरजोयणसते श्राहिताति वदेजा 22 / अभितराते मंडलवताते बाहिरा मंडलवया बाहिरायो मंडलवतातो अभितरा मंडलवता एस णं श्रद्धा केवतियं श्राहिताति वदेजा ?, ता पंचदसुत्तरे जोयणसते अडतालीसं च एगट्ठिभागे जोयणस्स श्राहिताति वदेजा 23 / ता अभंतरातो मंडलवतातो बाहिरमंडलवता बाहिरातो मंडलवतातो अभंतरमंडलवता एस णं यद्धा केवतियं श्राहिताति वदेजा ?, ता पंचणवुत्तरे जोयणसते तेरस य एगट्ठिभागे जोयणस्स ग्राहिताति वदेजा 24 / अम्भितराते मंडलवताए बाहिरा मंडलवया बाहिराते मंडलवताते अभंतरमंडलवया, एस णं श्रद्धा केवतियं श्राहिताति वदेजा ?, ता पंच दसुत्तरें जोयणसए श्राहियत्ति वदेजा 25 // सूत्रं 20 // पढमे अट्ठमं पाहुडपाहुडं // 3-8 // पढमं पाहुडं समत्तं // // इति प्रथम प्रामृतम् // 1 //