SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ श्रीसूर्यमप्रज्ञप्तिसूत्रं : प्रा० 1 प्रा० प्रा० 8 ] [ 347 एगं च जोयणसयसहस्सं छच्च सद्धे जोयणसते अायामविक्खंभेणं तिन्नि जोयणसयसहस्साई अट्ठारस सहस्साइं तिगिण य पराणरसुत्तरे जोयणसते परिक्खेवेणं, तदा णं उकोसिया अट्ठारसमुहुत्ता राई भवति जहराणए दुवा. लसमुहुत्ते दिवसे भवति 11 / एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पजवसाणे 12 / से पविसमाणे सूरिए दोच्चं छम्मासं श्रयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति 13 / ता जया णं बाहिराणंतरं मंडलं उपसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तता णं सा मंडलवता अडतालीसं एगविभागे जोयणस्स बाहल्लेणं एगं जोयणसयसहस्सं छच्च चउपरणे जोयणसते छन्वीसं च एगट्ठिभागे जोयणस्स आयामविक्खंभेणं तिन्नि जोयणसतसहस्साइं अट्ठारससहस्साइं दोगिण य सत्ताणउते जोयणसते परिक्खेवेणं पराणत्ता, तता णं राइंदियं तहेव 14 / से पविसमाणे सूरिए दोच्चे अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति 15 / ता जया णं सूरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति, तता णं सा मंडलवता अडयालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं एगं जोयणसतसहस्सं छच्च अडयाले जोयणसए बावराणं च एगट्ठिभागे जोयणस्स आयामविक्खंभेणं तिगिण जोयणसतसहस्साई अट्ठारस सहस्साई दोरिण श्रउयणातीसे जोयणसते परिक्खेवेणं पण,त्ता, दिवसराई तहेव 16 / एवं खलु एतेणुवाएणं पविसमाणे सूरिए तताणंतरातो तदाणंतरं मंडलातो मंडलं संकममाणे 2 पंच 2 जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले विक्खंभबुद्धिं णिवेढेमाणे 2 अट्ठारस जोयणाई परिरयवुद्धिं णिवुद्धेमाणे 2 सबभतरं मंडलं उवसंकमित्ता चारं चरति 17 / ता जता णं सूरिए सब्बभतरं मंडलं उवसंकमित्ता चारं चरति, तता णं सा मंडलवया अडयालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं णवणउतिं जोयणसहस्साई छच्च चत्ताले
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy