________________ श्रीसूर्यप्रज्ञप्ति सूत्रं : प्रा० 1 प्रा० 5 ] [ 341 उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहगिणए दुवालसमुहुत्ते दिवसे भवइ 2 / एवं चोत्तीसेवि जोयणसतं, एवं पणतीसं जोयणसतं, पणतीसेऽवि एवं चेव भाणियव्वं 3 / तत्थ जे ते एवमाहंसु ता अवट्ठ दीवं वा समुद्दवा भोगाहित्ता सूरिए चारं चरतिं, ते एवमाहंसु-जता णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरति, तता णं श्रवड जंबुद्दीवं 2 योगाहित्ता चारं चरति, तता णं उत्तमकट्ठपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति, जहरिणया दुवालसमुहुत्ता राई भवति, एवं सव्वबाहिरएवि, णवरं अवटुं लवणसमुंद, तता णं राइंदियं तहेव 4 / तत्थ जे ते एवमाहंसु-ता णो किञ्चि दीवं वा समुद्घ वा श्रोगाहित्ता सूरिए चारं चरति, ते एवमाहंसुता जता गणं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं णो किंचि दीवं वा समुह वा श्रोगाहित्ता सूरिए चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, तहेव एवं सव्वबाहिरएं मंडले, णवरं णो किंचि लवणसमुद्दोगाहित्ता चारं चरति, रातिदियं तहेव, एगे एवमाहंसु 5 // सू० 16 // वयं पूण एवं वदामो, ता जया णं सूरिए सम्वन्भंतरं मंडलं उवसंकमित्ता चारं चरति, तता णं जंबुद्दीवं असीतं जोयणसतं श्रोगाहित्ता चारं चरति, तदा गणं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहरिणया दुवालसमुहुत्ता राई भवति 1 / एवं सव्वबाहिरेवि, गवरं लवणसमुद्द तिरिण तीसे जोयणसते श्रोगाहित्ता चारं चरति, तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहराणए दुवालसमुहुत्ते दिवसे भवति 2 / गाथाश्रो भाणितव्वाश्रो 3 // सूत्रं 17 // पढमस्स पंचमं पाहुडपाहुडं // 1-5 //