SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ 340 ] [ श्रीमदागमसुधासिन्धुः :: सप्तमो विभागः एस णं श्राइच्चे संवच्छरे, एस णं श्राइचसंवच्छरस्स पजवसाणे 11 / // सूत्रं 15 // पढमे चउत्थं पाहुडपाहुडं समत्तं // 1-4 // . ___ // अथ प्रथमप्रामृते पञ्चमं प्राभृतप्रामृतम् // _ता केवतियं ते दीवं समुद्द वा योगाहित्ता सूरिए चारं चरति, श्राहिताति वदेजा ?, तत्थ खलु इमायो पंच पडिवत्तीयो पराणत्तायोएगे एवमाहंसु ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसतं दीवं वा समुद्वा श्रोगाहित्ता सूरिए चारं चरति, एगे एवमाहंसु 1, एगे पुण पवमाहंसु-ता एगं जोयणसहस्सं एगं चउत्तीसं जोयणसयं दीवं वा समुह वा. योगाहित्ता सूरिए चारं चरति, एगे एवमाहंसु 2, एगे पुण एवमाहंसु-ता एगं जोयणसहस्सं एगं च पणतीसं जोयणसतं दीवं वा समुद्द वा श्रोगाहित्ता सूरिए चार चरति, एगे एवमाहंसु 3, एगे पुण एव. माहंसु-ता अवड्ड दीवं वा समुद्द वा योगाहित्ता सूरिए चारं चरति, एगे एवमाहंसु 4, एगे पुण एवामाहंसु-ता नो किंचि एगं जोयणसहस्सं एगं तेत्तीसं जोयणसतं दीवं वा समुह वा श्रोगाहित्ता सूरिए चारं चरति 5, 1 / तत्थ जे ते एवमाहंसु ता एगं जोयणसहस्सं एगं तेत्तीसं जोयणसतं दीवं वा समुह वा उग्गाहित्ता सूरिए चारं चरति, ते एवमाहंसु, जता णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरति तया णं जंबुद्दीवं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसतं भोगाहित्ता सूरिए चारं चरति, तता णं उत्तमकट्टपत्ते उक्कोसए अट्ठारतमुहुत्ते दिवसे भवति जहरिणया दुवालसमुहुत्ता राई भवई, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं लवणसमुद्द एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं श्रोगाहित्ता चारं चरइ, तया णं लवणसमुह एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं भोगाहित्ता चारं चरइ, तया णं
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy