SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग सूत्र :: प्रथमो वक्षस्कारः ] कलाणाणं कडाणं कमाणं कल्लाणफलवित्तिविसेसं पञ्चणुभवमाणा विहरंति 2 / तीसे णं जगईए उप्पिं अंतो परमवरवेइबाए एत्थ णं एगे महं वणसंडे पराणत्ते, देसूणाई दो जोत्रणाई विखंभेणं वेदियासमएण परिक्खेवेणं किराहे जाव तणविहूणे णेअब्बो 3 // सूत्रं 6 // जंबुद्दीवस्स णं भंते ! दीवस्स कइ दारा पराणत्ता, गोयमा ! चत्तारि दारा पन्नत्ता, तंजहा-विजए 1 वेजयंते 2 जयंते 3 अपराजिए 4, एवं चत्तारिवि दारा सरायहाणिया भाणियव्वा // सूत्रं 7 // कहि णं भंते ! जंबुद्दीवस्स दीवस्स विजए णाम दारे परणते ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं पणयालीसं जोयणसहस्साई वीइवइत्ता जंबुद्दीवदीवपुरथिमपेरंते लवणसमुहपुरस्थिमद्धस्स पञ्चत्थिमेणं सीधाए महाणईए उप्पिं एत्थ णं जंबुद्दीवस्स विजए णामं दारे पराणत्ते अट्ठ जोयणाई उद्धं उच्चत्तेणं चत्तारि जोयणाई विखंभेणं तावइयं चेव पवेसेणं, सेए वरकणगथूमियाए, जाब दारस्स वराणो जाव रायहाणी // सूत्रं 8 // जंबुद्दीवस्स णं भंते ! दीवस्स दारस्स य दारस्स य केवइए अबाहाए अंतरे पराणत्ते ?, गोयमा ! अउणासीइं जोत्रणसहस्साई बावराणं च जोषणाई देसूणं च पद्धजोगणं दारस्स * य 2 अबाहाए अंतरे पराणत्तं,-अउणासीइ सहस्सा वावगणं चेव जोत्रणा हुंति / ऊणं च श्रद्धजोत्रण दारंतर जंबुद्दीवस्स // 1 // सूत्रं 1 // कहि भंते ! जंबुद्दीवे दीवे भरहे णामं वासे पराणते ?, गोयमा ! चुल्लहिमवंतस्स वासहरपवयस्स दाहिणेणं दाहिणलवणसमुदस्स उत्तरेणं पुरस्थिमलवणसमुदस्स पचत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं 1 / एत्थ णं जंबुद्दीवे दीवे भरहे णामं वासे पराणत्ते, खाणुबहुले कंटकबहुले विसमबहुले दुग्गबहुले पव्वयबहुले पवायबहुले उज्झरबहुले णिज्झरबहुले खड्डाबहुले दरिबहुले णईबहुले दहबहुले रुक्खबहुले गुच्छबहुले गुम्मबहुले लयाबहुले वल्लीबहुले अडवीबहुले सावयबहुले तणबहुले तकरबहुले डिम्बबहुले
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy