SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 246 ] [ श्रीमदागमसुधासिन्धुः : सप्तमो विभागः तिरियं तवेंति ? ता जंबुद्दीवे णं दीवे सूरिया एगं जोयणसयं उडढं तवेंति, अट्ठारसजोयणसयाई अहे तवेंति, सीयालीसं जोयणसहस्साइं दुन्नि य तेवढे जोयणसए एकवीसं च सद्विभागे जोयणस्स तिरियं तवेंति 20 ॥सू० 25 // चउत्थं पाहुडं समत्तं // 4 // अथ पञ्चमं प्राभृतम् // ता कस्सि णं सूरियस्स लेस्सा पडिहयाति वएन्जा ? तत्थ खलु इमायो वीसं पडिवत्तीयो पराणत्ताश्रो, तं जहा-तत्थेगे एवमाहंसु-ता मंदरंसि णं पव्वयंसि सूरियस्स लेस्सा पडिहया अाहितेति वएजा, एगे एवमाहंसु 1, एगे पुण एवमाहंसु-ता मेरुसि णं पव्वयंसि सूरियस्स लेस्ता पडिहया वाहियाति वएजा, एगे एवमाहंसु 2, एवं एएणं अभिलावेणं ता मणोरमंसि णं पव्वयंसि 3, ता सुदंसणंसि णं पव्वयंसि 4, ता सयंपभंसि णं पव्वयंसि 5, ता गिरिरायंसि णं पव्ययंसि 6, ता रयणुचयंसि णं पव्वयंसि 7, ता सिलुचयंसि णं पव्वयंसि 8, ता लोयमझसि णं पव्वयंसि 1, ता लोयणाभिंसि णं पव्वयंसि 10, ता अच्छंसि णं पव्वयंमि 11, ता सूरियावत्तंसि णं पव्वयंसि 12, ता सूरियावरणंसि णं पधयंसि 13, ता उत्तमंसि णं पव्वयंसि 14, ता दिसादिसि णं पव्वयंसि 15, ता अवयंसंसि णं पव्वयंसि 16, ता धरणिखीलंसि णं पव्वयंसि 17, ता धरणिसिगंसि णं पव्वयंसि 18, ता पव्वतिदंसि णं पव्वयंसि 16, एगे पुण एवमाहंसु ता पव्वयरायसि णं पव्वयंसि सूरियस्स लेस्सा पडिहया वाहितेति वएजा, एगे एवमाहंसु 20, 1 / वयं पुण एवं वयामो-जंसि णं पव्वयंसि सूरियस्स लेसा पडिहया से ता मंदरेवि पवुच्चइ, मेरु वि पवुच्चइ जाव पव्वयरायावि पवुच्चइ 21, 2 / ता जे णं पुग्गला सूरियस्स लेस्सं फुसंति ते णं पुग्गला सूरियस्स लेस्सं
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy