________________ 240 / श्रीमदागमसुधासिन्धुः / सप्तमो विभागः तया णं इहगयस्स मणूसस्स एक्कतीसाए जोयणसहस्सेहिं नवहि य सोलसुत्तरेहि जोयणसएहिं एगूण चत्तालीसाए सट्ठिभागेहिं जोयणस्स, सट्ठिभागं च एगट्ठिहा छेत्ता सट्ठीए चुरिणयाभागेहिं सुरिए चक्खुप्फासं हव्वमागच्छइ तया णं अट्ठारसमुहुत्ता राई भवइ दोहिं एगसट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगसट्ठिभागमुहुत्तेहिं अहिए (राइदियं तहेव) 21 / से पविसमाणे सूरिए दोच्चंसि अहोरत्तैसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ 22 / ता जया णं सूरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच 2 जोयणसहस्साई तिन्नि य चउरुत्तरे जोयणसते. ऊतालीसं च सहिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ तया णं इहगयस्स मणूसस्स एगाहिएहिं बत्तीसाए जोयणसहस्सेहिं एगणपण्णाए य सट्ठिभागेहिं जोयणस्स, सट्ठिभागं च एगट्टिहा छेत्ता तेवीसाए चुरिणयाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छइ तया णं अट्ठारसमुहुत्ता राई भवइ चउहिं एगसट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ चाहिं एगसटिभागमुहुत्तेहिं अहिए (राइदियं तहेव) 23 / एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतरायो तयाणंतरं मंडलायो मंडलं संकममाणे संकममाणे अट्ठारस 2 सट्ठिभागे जोयणस्स एगमेगे मंडले मुहुत्तगई णिव्वुड्डमाणे 2 साइरेगाई पंचासीइं 2 जोयणाई पुरिसच्छायं अभिवुड्डेमाणे 2 सज्वन्भंतरं मंडलं उवसंकमित्ता चारं चरइ 24 / ता जया णं सूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच 2 जोयणसहस्साइं दोगिण य एकावराणे जोयणसते एगणतीसं च सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ तया णं इहगयस्स मणूसस्स सीयालीसाए जोयणसहस्सेहिं दोहि य तेवट्ठोहिं जोयणसएहि य एक्कवीसाए य सद्विभागेहिं जोयणस्स सूरिए चखुफासं हबमागच्छइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ,