________________ श्रीमच्चन्द्रप्रज्ञप्तिसूत्रं : प्रा० 1 : प्रा० प्रा०२] [ 217 पढमे छम्मासे, एस णं पढमस्स छम्मासस्स पजवसाणे 10 / से पविसमाणे सूरिए दोच्चं छम्मासं श्रयमाणे पढमंसि अहोरत्तंसि उत्तराए अंतराए भागाए तस्सादिपएसाए बाहिराणंतरं दाहिणं श्रद्धमंडलसंठिई उपसंकमित्ता चारं चरइ 11 / ता जया णं सूरिए बाहिराणंतरं दाहिणं श्रद्धमंडलसंठिइं उवसंकमित्ता चारं चरइ, तया णं अट्ठारसमुहत्ता राई भवइ दोहि एगट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहि अहिए 12 / से पविसमाणे सूरिए दोच्चंसि 'अहोरत्तंसि दाहिणाए अंतराए भागाए तस्सादिपएसाए बाहिराणंतरं तचं उत्तरं श्रद्धमंडलसंठिई उवसंकमित्ता चारं चरइ 13 / ता जया णं सूरिए बाहिराणंतरं तच्चं उत्तरं श्रद्धमंडलसंठिई उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ता राई भवइ चाहिं एगट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ चरहिं एगट्टिभागमुहुत्तेहिं अहिए, (तदा राइदिवसपमाणं तं चैव भाणियब्व) 14 / एवं खलु एएणं उवाए पविसमाणे सूरिए तयाणंतरात्रो तयाणंतरं तंसि 2 देसंसितं तं श्रद्धमंडलसंठिई संकममाणे 2 उत्तराए अंतराए भागाए तस्सादिपएसाए सव्वभंतरं दाहिणं श्रद्धमंडलसंठिई उवसंकमित्ता चारं चरइ 15 / ता जया णं सूरिए सव्वन्भंतरं दाहिणं श्रद्धमंडलसंठिई उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए श्रद्वारसमुहुत्ते दिवसे भवइ, जहरिणया दुवालसमुहुत्ता राई भवइ 16 / एस णं दोच्चे छम्मासे, एस णं दोच्चस्स छम्मासस्स पजवसाणे, एस णं श्राइच्चे संवच्छरे, एस णं श्राइचस्स संवच्छरस्स पज्जवसाणे 17 // सू० 12 // ता कहं ते उत्तरा श्रद्धमंडलसंठिई श्राहितेति वदेजा ? ता अयगणं जंबुद्दीवे दीवे सव्वदीव जाव परिक्खेवेणं पराणत्ते 1 / ता जया णं सूरिए सव्वभंतरं उत्तरं श्रद्धमंडलसंठिई उवसंकमित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उक्कोसए श्रद्वारसमुहुत्ते दिवसे भवइ, जहरिणया दुवालसमुहुत्ता राई 16