SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीमच्चन्द्रप्रज्ञप्तिसूत्रं : प्रा० 1 : प्रा० प्रा०२] [ 217 पढमे छम्मासे, एस णं पढमस्स छम्मासस्स पजवसाणे 10 / से पविसमाणे सूरिए दोच्चं छम्मासं श्रयमाणे पढमंसि अहोरत्तंसि उत्तराए अंतराए भागाए तस्सादिपएसाए बाहिराणंतरं दाहिणं श्रद्धमंडलसंठिई उपसंकमित्ता चारं चरइ 11 / ता जया णं सूरिए बाहिराणंतरं दाहिणं श्रद्धमंडलसंठिइं उवसंकमित्ता चारं चरइ, तया णं अट्ठारसमुहत्ता राई भवइ दोहि एगट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहि अहिए 12 / से पविसमाणे सूरिए दोच्चंसि 'अहोरत्तंसि दाहिणाए अंतराए भागाए तस्सादिपएसाए बाहिराणंतरं तचं उत्तरं श्रद्धमंडलसंठिई उवसंकमित्ता चारं चरइ 13 / ता जया णं सूरिए बाहिराणंतरं तच्चं उत्तरं श्रद्धमंडलसंठिई उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ता राई भवइ चाहिं एगट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ चरहिं एगट्टिभागमुहुत्तेहिं अहिए, (तदा राइदिवसपमाणं तं चैव भाणियब्व) 14 / एवं खलु एएणं उवाए पविसमाणे सूरिए तयाणंतरात्रो तयाणंतरं तंसि 2 देसंसितं तं श्रद्धमंडलसंठिई संकममाणे 2 उत्तराए अंतराए भागाए तस्सादिपएसाए सव्वभंतरं दाहिणं श्रद्धमंडलसंठिई उवसंकमित्ता चारं चरइ 15 / ता जया णं सूरिए सव्वन्भंतरं दाहिणं श्रद्धमंडलसंठिई उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए श्रद्वारसमुहुत्ते दिवसे भवइ, जहरिणया दुवालसमुहुत्ता राई भवइ 16 / एस णं दोच्चे छम्मासे, एस णं दोच्चस्स छम्मासस्स पजवसाणे, एस णं श्राइच्चे संवच्छरे, एस णं श्राइचस्स संवच्छरस्स पज्जवसाणे 17 // सू० 12 // ता कहं ते उत्तरा श्रद्धमंडलसंठिई श्राहितेति वदेजा ? ता अयगणं जंबुद्दीवे दीवे सव्वदीव जाव परिक्खेवेणं पराणत्ते 1 / ता जया णं सूरिए सव्वभंतरं उत्तरं श्रद्धमंडलसंठिई उवसंकमित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उक्कोसए श्रद्वारसमुहुत्ते दिवसे भवइ, जहरिणया दुवालसमुहुत्ता राई 16
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy