________________ श्रीमच्चन्द्रप्रज्ञप्तिसूत्रं :: प्राभृतं 1 : प्रा० प्रा० 1 ] [ 215 खलु एएणुवाएणं पविसमाणे सूरिए तयाणंतरायो मंडलायो तयाणंतरं मंडलं संकममाणे 2 दो दो एगट्ठिभागमुहुत्ते एगमेगे मंडले रतणिखेत्तस्स निव्वुड्ढेमाणे 2 दिवसखेत्तस्स अभिवुडढेमाणे 2 सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ 18 / ता जया णं सूरिए सव्वबाहिरायो मंडलायो सबभंतरं मंडलं उपसंकमित्ता चारं चरइ तया णं सव्वबाहिरं मंडलं पणि.. धाय एगेणं तेसीएणं राइंदियसएणं तिरिण छावट्ठिएगसट्ठिभागमुहुत्तसते रयणिखेत्तस्स निव्वुडित्ता दिवसखेत्तस्स अभिवडित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहरिणया दुवालसमुहुत्ता राई भवइ 11 / एस णं दोच्चे छम्मासे / एस णं दोचस्स छम्मासस्स पजवसाणे / एस णं श्राइच्चे संवच्छरे / एस णं श्राइचस्स संवच्छरस्स पजवसाणे 20 / इति खलु तस्सेवं श्राइचस्स संवच्छरस्स सइं अट्ठारसमुहुत्ते दिवसे भवइ, सइं अट्ठारसमुहुत्ता राई भवइ 21 / सई दुवालसमुहुत्ते दिवसे भवइ, सई दुवालसमुहुत्ता राई भवइ 22 / पढमे छम्मासे अस्थि अट्ठारसमुहुत्ता राई, णत्थि अट्ठारसमुहुत्ते दिवसे भवइ, अत्थि दुवालसमुहुत्ते दिवसे, णत्थि दुवालसमुहुत्ता राई भवइ 23 / दोच्चे छम्मासे अत्थि अट्ठारसमुहुत्ते दिवसे भवति णत्थि अट्ठारसमुहुत्ता राई भवइ, अस्थि दुवालसमुहुत्ता राई, णस्थि दुवालसमुहुत्ते दिवसे भवइ 24 / पढमे वा छम्मासे दोच्चे वा छम्मासे णस्थि पराणरसमुहुत्ते दिवसे भवति, णत्थि पराणरसमुहुत्ता राई भवति, णराणत्थ राइंदियाणं वडोवुडीए मुहुत्ताण वा चयोवचएणं, णरणत्थ वा अणुवायगईए 25 / पुव्वेण दुन्निभागापाहुडियगाहारो भाणितव्वाश्रो 26 // सू० 11 // पढमस्स पाहुडस्स पढमं पाहुडपाहुडं // // इति प्रथमप्राभृते प्रथमं प्रामृतप्राभृतम् // 1-1 //