________________ श्रीमज्जम्बूद्वीपप्रज्ञप्युपाङ्ग सूत्र :: सप्तमो वक्षस्कारः ] / 205 वसहरूवधारीणं देवाणं पचत्थिमिल्लं बाहं परिवहति 3 / चंदविमाणस्स णं उत्तरेणं से पाणं सुभगाणं सुप्पभाणं तरमल्लिहायणाणं हरिमेल-मउलमल्लिअच्छाणं चंचुच्चिन-ललिअ-पुलिअ-चलचवलचंचलगईणं लंघण-वग्गणधावण-धोरण-तिवइ-जइणसिक्खिगईणं ललंत--लाम-गललाय-वरभूसणाणं सन्नयपासाणं संगयपासाणं सुजायपासाणं पीवरवट्टि-सुसंठिपकडीणं श्रोलंबपलंब-लक्खण-पमाण-जुत्त--रमणिजवालपुच्छाणं तणुसुहुम--सुजाय-णिद्धलोमच्छविहराणं मिउविसय-सुहुम--लक्खण--पसत्थ-विच्छिराण-केसरवालिहराणं ललंत-थासग-ललाड-वरभूमणाणं मुहमराडग-अोचूलग-चामर-थासगपरिमण्डिअकडीणं तवणिजखुराणं तवणिजजीहाणं तवणिजतालुश्राणं तवणिज-जोत्तग-सुजोइनाणं कामगमाणं जाव मणोरमाणं अमिश्रगईणं अमित्र-बलवीरिश्र-पुरिसकारपरकमाणं महयाहय हेसिश्र-किलकिलाइयरवेणं मणहरेणं प्रेता अंबरं दिसायो श्र सोभयंता चत्तारि देवसाहस्सीयो हयरूवधारीणं देवाणं उत्तरिल्लं बाहं परिवहति 4 / गाहा-सोलसदेवसहस्सा हवंति चंदेसु चेव सूरेसु / अट्ठव सहस्साई एक्केक्कमी गहविमाणे // 1 // चत्तारि सहस्साइं णक्खत्तमि अ हवंति इकिक्के / दो चेव सहस्साई ताराख्वेक्कमेक्कंमि // 2 // एवं सूरविमाणाणं जाव तारास्वविमाणाणं, णवरं एस देवसंघाएति 5 // 168 // एतेसि णं भंते ! चंदिम-सूरिश्र-गहगण-नक्खत्त–ताराख्वाणं कयरे सव्वसिग्धगई कयरे सव्वसिग्धगतितराए चेव ?, गोत्रमा ! चंदेहितो सूरा सव्वसिग्धगई सूरेहितो गहा सिग्धगई गहेहितो णक्खत्ता सिग्धगई णक्खत्तेहितो ताराख्वा सिग्घगई, सव्वप्पगई चंदा सव्वसिग्धगई ताराख्वा // सूत्रं 161 // एतेसिं णं भंते ! चंदिम-सूरिश्र-गह-णक्खत्त-ताराख्वाणं कयरे सव्वमहिद्धिश्रा कयरे सवप्पिड्डिया ? गोयमा ! ताराख्वेहितो णक्खत्ता महिद्धिा णक्खत्तेहिंतो गहा महिद्धिथा गहेहिंतो सूरिया