________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग सुत्रं :: षष्ठो वक्षस्कारः ] [ 185 चंदे चक्खुप्फासं हव्वमागच्छइ 1 / जया णं भंते ! चंदे अभंतराणंतरं मंडलं उवसंकमित्ता चारं चरइ जाव केवइयं खेत्तं गच्छइ ?, गोयमा ! पंच जोत्रणसहस्साई सत्तत्तरिं च जोयणाई छत्तीसं च चोअत्तरे भागसए गच्छइ, मंडलं तेरसहिं सहस्सेहिं जाव छेत्ता 2 / जया णं भंते ! चंदे अभंतरतचं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ?, गोयमा ! पंच जोपणसहस्साइं असीइं च जोत्रणाइं तेरस य भागसहस्साई तिरािण अ एगूणवीसे भागसए गच्छइ, मंडलं तेरसहिं जाव छेत्ता 3 / एवं खलु एएणं उवाएंणं णिक्खममाणे चंदे तयाणंतरायो जाव संकममाणे 2 तिरिण 2 जोषणाई छराणउई च पंचावराणे भागसए एघमेगे मंडले मुहुत्तगई अभिवढेमाणे 2 सम्बबाहिरं मंडलं उवसंकमित्ता चारं चरइ 4 / जया णं चंदे सम्बबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ?, गोयमा ! पंच जोयणसहस्साई एगं च पणवीसं जोत्रणसयं अउत्तरं च णउए भागसए गच्छइ, मंडलं तेरसहिं भागसहस्सेहिं सत्तहि अजाव छेत्ता 5 / तया णं इहगयस्स मणूसस्स एकत्तीसाए जोत्रणसहस्सेहिं अट्ठहि य एगत्तीसेहिं जोश्रणसएहिं चंदे चक्खुफास हव्वमागच्छइ 6 / जया णं भंते ! बाहिराणंतरं पुच्छा, गोत्रमा ! पंच जोगणसहस्साई एक्कं च एकवीसं जोश्रणसयं एकारस य सट्टे भागसहस्से गच्छइ, मंडलं तेरसहिं जाव छेत्ता 7 / जया णं भंते ! बाहिरतच्चं पुच्छा, गोत्रमा ! पंच जोश्रणसहस्साई एगं च अट्ठारसुत्तरं जोत्रणसयं चोइस य पंचुत्तरे भागसए गच्छइ मंडलं तेरसहिं सहस्सेहिं सत्तहिं पणवीसेहिं सएहिं छेत्ता 8 / एवं खलु एएणं उवाएणं जाव संकममाणे 2 तिरिण 2 जोत्रणाई छराणउतिं च पंचावराणे भागसए एगमेगे मंडले मुहुत्तगई णिवुद्धेमाणे 2 सव्वभंतरं मंडलं उवसंकमित्ता चार चरइ 1 // सूत्रं 141 // कइ णं भंते ! णवखत्तमंडला पराणत्ता ?, गोत्रमा !