________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग सूत्रं : षष्ठो वक्षस्कारः ] [ 173 सए परिक्खेवेणं 5 / बाहिराणंतरे णं भते ! सूरमंडले केवइयायामविक्खंभेणं केवइग्रं परिक्खेवेणं पराणते ?, गोत्रमा ! एगं जोत्रणसयसहस्सं छच्च चउपराणे जोश्रणसए छब्बीसं च एगसट्ठिभागे जोत्रणस्स पायामविक्खंभेणं तिगिण अजोत्रणसयसहस्साइं अट्ठारस य सहस्साई दोरिण य सत्ताणउए जोत्रणसए परिक्खेवेणं 6 / बाहिरतच्चे णं भंते ! सूरमंडले केवइयं पायामविखंभेणं केवइग्रं परिस्खेवेणं पराणते ?, गोयमा ! एगं जोत्रणसयसहस्सं छच्च अडयाले जोत्रणसए बावराणं च एगसट्ठिभाए जोत्रणस्स पायामविक्खंभेणं तिगिण जोपणसयसहस्साई अट्ठारस य सहस्साई दोरिण अ अउणासीए जोत्रणसए (किंचिविसेसाहिए) परिक्खेवेणं 7 / एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयणंतरात्रो मंडलायो तयाणंतरं मंडलं संकममाणे 2 पंच पंच जोश्रणाइं पणतीसं च एगसट्ठिभाए जोत्रणस्स एगमेगे मंडले विक्खंभवुद्धिं णिबुद्धेमाणे 2 अट्ठारस 2 जोषणाई परिरयवुद्धिं णिबुड्ढे माणे 2 सब्वभंतरं मंडलं उपसंकमित्ता चारं चरइ 6, 8 // सूत्रं 133 // जया णं भंते ! सूरिए सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ?, गोयमा ! पंच पंच जोत्रणसहस्साइं दोगिण श्र एगावराणे जोश्रणसए एगणतीसं च सद्विभाए जोत्रणस्स एगमेगेणं मुहुत्तेणं गच्छइ 1 / तया णं इहगयस्स मणूसस्स सीयालीसाए जोत्रणसहस्सेहिं दोहि अ तेवढेहिं जोत्रणसएहिं एगवीसाए श्र जोश्रणस्स सट्ठिभाएहिं सूरिए चक्खुप्फासं हव्वमागच्छइ 2 / से णिक्खममाणे सूरिए नवं संवच्छरं श्रयमाणे पढमंसि अहोरसि सव्वभंतराणंतरं मंडलं उवसंकमित्ता चारं चरइ 3 / जया णं भंते ! सूरिए अभंतराणंतरं मंडलं उवसंकमित्ता चारं चरति तया णं एगमेगेणं मुहत्तेणं केवइयं खेत्तं गच्छइ ?, गोत्रमा ! पंच पंच जोत्रणसहस्साई दोगिण श्र एगावराणे जोत्रणसए सीयालीसं च