SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 162 ] [ श्रीमदागमसुधासिन्धुः :: सप्तमो विभागा सामिस्स महया 2 अभिसेसि वट्टमायांसि इंदाईथा देवा छत्त-चामरधूव-कडुच्छुअ-पुप्फ-गंध जाव हत्थगया हट्टतुट्ठ जाव वजसूलपाणी पुरो चिट्ठांति पंजलिउडा इति, एवं विजयाणुसारेण जाव अप्पेगइया देवा श्रासित्र-संमजियोवलित्त-सित्त-सुइ-सम्मट्ठ-रत्यंतरावणवीहियं करेन्ति जाव गंधवट्टिभूति 2 / अप्पेगइया हिरगणवासं वासिति एवं सुवराणरयण-वइर-अाभरण-पत्त-पुप्फ-फल-बीअ-मल्ल-गंध-वराण जाव चुराणवासं वासंति 3 / अप्पेगइया हिरराणविहिं भाइंति एवं जाव चुराणविधि भाइंति 4 / अप्पेगइया चउब्विहं वज्ज वाएन्ति, तंजहा-ततं 1 विततं 2 घणं 3 मुसिरं 4, 5 / अप्पेगइया चउन्विहं गेयं गायंति, तंजहा-उक्खित्तं 1 पायत्तं 2 मंदायईयं 3 रोइबावसाणं (रोइअगं) 4, 6 / अप्पेगइत्रा घउन्विहं ण णचन्ति, तंजहा-अंचियं 1 दुधे 2 श्रारभडं 3 भसोलं 4, 7 / अप्पेगइया चउब्विहं अभिणयं अभिणेति, तंजहादिट्ठतियं पाडिस्सुइयं सामराणोवणिवाइयं लोगमज्भावसाणियं 8 / अप्पेगइया बत्तीसइविहं दिव्वं णट्टविहिं उवदंसेन्ति 1 / अप्पेगइया उप्पयनिवयं निवयउप्पयं संकुचित्रपसारिश्रं जाव भंतसंभंतणामं दिव्वं नट्टविहिं उवदंसंति 10 / अप्पेगइया तंडवेंति अप्पेगइया लासेन्ति अप्पेगइया पीणेन्ति 11 / एवं बुकारेन्ति अफोडेन्ति वग्गन्ति सीहणायं गदंति अप्पेगइया सव्वाई करेन्ति अप्पेगइया हयहेसिधे एवं हत्थिगुलुगुलाइयं रहघणघणाइयं अप्पेगइया तिरिणवि, अप्पेगइया उच्छोलंति अप्पेगइया पच्छोलंति अप्पेगइया तिवई छिदंति पायदहरयं करेन्ति भूमिचवेडे दलयंति अप्पेगइया महया सद्दे णं रावेंति, एवं संजोगा विभासिव्वा 12 / अप्पेगइया हकारेन्ति, एवं पुकारेन्ति वकारेन्ति ओवयंति उप्पयंति परिवयंति जलंति तवंति पयवंति गज्जति विज्जुश्रायति वासिंति अप्पेगइश्रा देवुकलियं करेंति, एवं देवकहकहगं
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy