SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीमज्जम्बूदीपप्रज्ञप्त्युपाङ्ग सूत्रं / / चतुर्थो वक्षस्कारः ] [ 115 कहि णं भंते ! उत्तरकूराए णीलवंतहहे णाम दहे. पराणते ?, गोत्रमा ! जमगाणं दक्खिणिल्लायो चरिमंतायो अट्ठसए चोत्तीसे चत्तारि अ सत्तभाए जोत्रणस्स' अबाहाए सीआए महाणईए बहुमज्झदेसभाए एत्थ णं णीलवंतदहे णामं दहे पराणत्ते दाहिणउत्तरायए पाईणपडीणविच्छिराणे जहेव पउमदहे तहेव वराणो णेअव्वो, णाणत्तं दोहिं पउमवरवेइबाहिं दोहि य वणसंडेहिं संपरिक्खित्ते 1 / णीलवंते णामं णागकुमारे देवे सेसं तं चेव णेशवं, णीलवंतदहस्स पुव्वावरे पासे दस 2 जोषणाई अबाहाए एत्थ णं वीसं कंचणगपव्वया पराणत्ता 2 / एगं जोयणसयं उद्धं उच्चत्तेणंमूलंमि जोश्रणसयं पराणत्तरि जोषणाई मज्झमि / उवरितले कंचणगा पराणासं जोषणा हुंति // 1 // मूलंमि तिगिण सोले सत्तत्तीसाई दुरिण मझमि / अट्ठावराणं च सयं उवरितले परिरो होइ // 2 // पढमित्थ नीलवंतो 1 बितियो उत्तरकुरू 2 मुणेवो / चंदवहोत्थ तइयो 3 एरावय 4 मालवंतो अ५ // 3 // एवं वरणयो अट्ठो पमाणं पलिश्रोवमट्टिइया देवा 3 // सूत्रं 10 // कहि णं भंते ! उत्तरकुराए 2 जम्बूपेढे णाम पेढे पराणते ?, गोमा ! णीलवंतस्स वासहरपव्वयस्स दक्खिणेणं मंदरस्स उत्तरेणं मालवंतस्स वक्खारपन्वयस्स पचत्थिमेणं सीयाए महाणईए पुरथिमिल्ले कूले एस्थ णं उत्तरकुराए कुराए जम्बूपेढे णामं पेढे पराणत्ते, पंच जोग्रणसयाई अायामविक्खंभेणं पराणरस एक्कासीयाइं जोयणसयाई किंचिविसेसाहिबाई परिक्खेवेणं, बहुमज्झदेसभाए बारस जोषणाई बाहल्लेणं तयणंतरं च णं मायाए 2 पदेसपरिहाणीए 2 सव्वेसु णं चरिमपेरतेसु दो दो गाऊपाइं बाहल्लेणं सव्वजम्बूणयामए अच्छे 1 / से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वश्रो समंता संपरिक्खित्ते दुराहंपि वराणश्रो, तस्स णं जंबूपेढस्स चउदिसि एए चत्तारि तिसोवाणपडिरूवगा पराणचा वगणो जाव तोरणाई 2 / तस्स णं जम्बूपेढस्स
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy