________________ 114] : [ श्रीमदागमसुधासिन्धुः सप्तमो विभागः सुहम्माणं छच्चमणोगुलियांसाहस्सीयो पराणत्तायो, तंजहा-पुरस्थिमेणं दो साहस्सीयो पराणत्तायो पचत्थिमेणं दो साहस्सीयो दक्खिणेणं एगा साहस्सी उत्तरेणं एगा जाव दामा चिट्ठतित्ति, एवं गोमाणसिबायो, णवरं धूवघडियाश्रोत्ति 24 / तासि णं सुहम्माणं सभाणं अंतो बहुसमरमणिज्जे भूमिभागे पराणत्ते, मणिपेढिया दो जोषणाई श्रायामविक्खंभेणं जोयणं बाहल्लेणं, तासि णं मणिपेढियाणं उप्पिं माणवए चेइअखंभे महिंदज्झयप्पमाणे उवरि छक्कोसे योगाहित्ता हेढा छक्कोसे वजित्ता जिणसकहाश्रो पराणत्तात्रोत्ति 25 / माणवगस्स पुवेणं सीहासणा सपरिवारा पञ्चस्थिमेणं सयणिजवरणश्रो 26 / सयणिजाणं उत्तरपुरस्थिमे दिसिभाए खुड्डगमहिंदज्झया मणिपेढिश्राविहूणा महिंदज्मयप्पमाणा, तेसिं अवरेणं चोप्फाला पहरणकोसा, तत्थ णं बहवे फलिहरयणपामुक्खा जाव चिट्ठति 27 / सुहम्माणं उप्पिं अट्टमंगलगा, तासि णं उत्तरपुरथिमेणं सिद्धाययणा एस चेव जिणघराणवि गमोत्ति, गवरं इमं णाणत्तं-एतेसिं णं बहुमज्झदेसभाए पत्तेयं 2 मणिपेढियायो दो जोत्रणाई अायामविक्खंभेणं जोत्रणं बाहल्लेणं 28 | तासि उप्पिं पत्तेनं 2 देवच्छंदया पराणत्ता, दो जोषणाई थायामविक्खंभेणं साइरेगाई दो जोत्रणाई उद्धं उच्चत्तेणं सम्बरयणामया 21 / जिणपडिमा वरणथो जाव धूवकडच्छुगा, एवं श्रवसेसाणवि सभाणं जाव उववायसभाए सयणिज्जं हरयो अ अभिसेसभाए बहु थाभिसेक्के भंडे, अलंकारियसभाए बहु अलंकारिअभंडे चिटइ, ववसायसभासु पुत्थयरयणा, गंदा पुक्खरिणीयो, बलिपेढा सव्वरयणामया, दो जोषणाई आयामविक्खंभेणं जोत्रणं बाहल्लेणं जावत्ति 30 / उबवायो संकप्पो अभिसेत्र विहसणा य ववसायो। अच्चणिय सुधम्मगमो जहा य परिवारणा इद्धी // 1 // जावइयंमि पमाणमि इंति जमगाओ.णीलवंतायो / तावइअमंतरं खलु जमगदहाणं दहाणं च // 2 // सूत्रं 81 //