SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ लवणसमुदस्स पाहमवते णाम वासह पुढे पुरत्थिानमिल्ल ल श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग'-सूत्रं : चतुर्थो बक्षस्कारः ] [89 // अथ चतुर्थो वर्षधरवर्षवर्णनाख्यो वक्षस्कारः // . ___कहि णं भंते ! जम्बुद्दीवे 2 चुलहिमवंते णामं वासहरपव्वए पराणत्ते ?, गोत्रमा ! हेमवयस्स वासस्स दाहिणेणं भरहस्स वासस्स उत्तरेणं पुरस्थिमलवणसमुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जम्बुद्दीवे दीवे चुल्लहिमवंते णामं वासहरपव्वए पराणत्ते, पाईणपडीणायए उदीणदाहिणविच्छिराणे दुहा लवणसमुद्दपुढे पुरथिमिल्लाए कोडीए पुरस्थिमिल्लं लवणसमुद्दपुढे पञ्चथिमिल्लाए कोडीए पञ्चस्थिमिल्लं लवणसमुद्द पुढे 1 / एगं जोअणमयं उद्धं उच्चत्तेणं पणवीसं जोषणाई उव्वेहेणं एगं जोत्रणसहस्सं बावरणं च जोगणाई दुवालस य एगूणवीसइ भाए जोपणस्स विक्खंभेणंति२। तस्स बाहा पुरथिमपचत्थिमेणं पंच जोग्रणसहस्साई तिरिण अ परणासे जोपणसए पराणरस य एगूणवीसइभाए जोत्रणस्स श्रद्धभागं च थायामेणं 3 / तस्स जीवा उत्तरेणं पाईणपडिणायया जाव पञ्चत्थि. मिल्लाए कोडीए पचत्थिमिल्लं लवणसमुह पुट्ठा चउव्वीसं जोत्रणसहस्साई व य बत्तीसे जोत्रणसए श्रद्धभागं च किंचिविसेसूणा पायामेणं पराणत्ता 4 / तीसे धणुप? दाहिणेणं पणवीसं जोअणसहस्साई दोगिण अ तीसे जोत्रणसए चत्तारि अ एगणवीसइभाए जोत्रणस्स परिक्खेवेणं परणते 5 / रुअगसंठाणसंठिए सव्वकणगामए अच्छे सराहे तहेव जाव पडिरूवे उभश्रो पासिं दोहि पउमवरवेइग्राहिं दोहि य वणसंडेहिं संपरिक्खित्ते दुराहवि पमाणं वगणगोत्ति 6 / चुल्लहिमवंतस्स वासहरपव्वयस्स उवरिं बहुसमरमणिज्जे भूमिभागे पराणत्ते से जहा णामए थालिंगपुक्खरेइ वा जाव बहवे वाणमंतरा देवा य देवीयो अश्रासयंति जाव विहरंति 7 // सूत्रं 73 // तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए इत्थ णं इक्के महं पउमद्दहे णामं दहे पराणत्ते पाईणपडिणायए उदीणदाहिणविच्छिराणे इक्कं
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy