________________ श्रीमत्प्रज्ञापनोपाङ्ग-सूत्रम् :पदं 2 ) विहरंति, सहस्सारे इत्थ देविंदे देवराया परिवसइ जहा सणकुमारे, नवरं छराहं विमाणावाससहस्साणं तीसाए सामाणियसाहस्सीणं चउराह य तीसाए थायरक्खदेवसाहस्सीणं जाव अाहेवच्चं जाव कारेमाणे जाव विहरइ 7 / कहि णं भंते ! श्राणयपाणयाणं देवाणं पजत्तापजत्ताणं ठाणा पनत्ता ?, कहि णं भंते ! श्राणयपाणया देवा परिवसंति ?, गोयमा ! सहरसारस्स कप्पस्स उप्पिं सपक्खि सपडिदिसिं जाव उप्पइत्ता एस्थ णं श्राणयपाणयनामा दुवे कप्पा पन्नत्ता पाईणपडीणायया उदीण-दाहिणविच्छिराणा श्रद्धचंदसंठाणसंठिया अच्चिमाली-भासरासिप्पभा, सेसं जहा सणंकुमारे जाव पडिरूवा, तत्थ णं ग्राणयपाणयदेवाणं वत्तारि विमाणावाससया भवतीतिमवखायं जाव पडिरूवा, वडिंसगा जहा सोहम्मे कप्पे, नवरं मज्झे इत्थ पाणयवडिसए, ते णं वडिंसगा सव्वरयणामया अच्छा जाव पडिरूवा, एत्थ णं पाणयपाणयदेवाणं पजत्तापज्जत्ताणं गणा पन्नत्ता, तिसुवि लोगस्स असंखेजइभागे, तत्थ णं वहवे अाणयपाणयदेवा परिवसंति महिड्डिया जाव पभासेमाणा, ते णं तत्थ साणं साणं विमाणावाससयाणं जाव विहरंति, पाणए इत्थ देविदे देवराया परिवसइ जहा सणकुमारे, नवरं चउराहं विमाणावाससयाणं वीसाए सामाणियसाहस्सीणं असीईए पायरक्खदेवसाहस्सीणं अन्नेसि च बहूणं जाव विहरइ 8 / कहि णं भंते ! श्रारणच्चुयाणं देवाणं पज्जत्तापज्जत्ता ठाणा पन्नत्ता ?, कहि णं भंते ! पारणच्चुया देवा परिवसंति ?, गोयमा ! याणयपाणयाणां कप्पागां उप्पि सपक्खि सपडिदिसिं एत्थ णं पारणच्चुया नाम दुवे कप्पा पन्नत्ता, पाईणपडीणायया उदीण दाहिण-विच्छिराणा पद्धचंदसंठागासंठिया अचिमाली-भालरासिवण्णाभा असंखिजायो जोयणकोडाकोडी यो थायामविक्खंभेगां असंखिजायो जोयणकोडाकोडीयो परिक्खेवेगां सव्वरयणामया अच्छा सराहा लराहा घट्टा मट्टा नीरया निम्मला निप्पका निक्कंकडच्छाया सप्पभा सस्सिरिया सउज्जोया पासादीया दरिसणिज्जा