________________ 68 ] [ श्रीमदागमसुधासिन्धुः // षष्ठो विभागः सयसहस्साणं सट्ठीए सामाणियसाहस्सीणं चउराहं सट्ठीणं पायरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं जाव विहरइ 4 / कहि णं भंते ! लंतगदेवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते ! लंतगदेवा परिवसंति ?, गोयमा ! बंभलोगस्स कप्पस्स उप्पिं सपक्खि सपडिदिसिं बहूई जोयणाई जाव बहुगायो जोयणकोडाकोडीयो उड्ढ दूरं उप्पत्ता एस्थ णं लंतए नामं कप्पे पन्नत्ते पाईणपडीणायए जहा बंभलोए, नवरं पराणासं विमाणावाससहस्सा भवंतीतिमवखायं, वडिंसगा जहा ईसाणवडिंसगा नवरं मन्झे इत्थ लंतगवडिंसए देवा तहेव जाव विहरंति, लंतए एस्थ देविंदे देवराया परिवसइ, जहा सणंकुमारे, नवरं पराणासाए विमाणावाससहस्साणं पराणासाए सामाणियसाहस्सीणं चउराह य पराणासाणं थायरक्खदेवसाहस्सीणं अन्नेसि च बहूणं जाव विहरइ 5 / कहि णं भंते ! महासुकाणं देवाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते ! महासुक्का देवा परिवसंति ?, गोयमा ! लंतगस्स कप्पस्स उप्पिं सपक्खि सपडिदिसिं जाव उप्पइत्ता एस्थ णं महासुक्के नाम कप्पे पन्नते पाईणपडीणायए उदीणदाहिणविच्छिराणे, जहा बंभलोए, नवरं चत्तालीस-विमाणावाससहस्सा भवंतीतिमक्खायं, वडिंसगा जहा सोहम्मवडिंसगा, नवरं मज्झे इत्थ महासुक्वडिसए जाव विहरंति, महासुक्के इत्थ देविंदे देवराया जहा सणंकुमारे, नवरं चत्तालीसाए विमाणावाससहस्साणं चत्तालीसाए सामाणियसाहस्सीणं चउराह य चत्तालीसाणं पायरक्खदेवसाहस्सीणं जाव विहरइ 6 / कहि णं भंते ! सहस्सारदेवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते ! सहस्सारदेवा परिवसंति ?, गोयमा ! महासुक्स्स कप्पस्स उप्पिं सपक्खि सपडिदिसिं जाव उप्पइत्ता एत्थ णं सहस्सारे नाम कप्पे पन्नत्ते पाईणपडीणायए, जहा बंभलोए, नवरं छविमाणावाससहस्सा भवंतीतिमक्खायं, देवा तहेव, जाव वडिंसगा जहा ईसाणस्स वडिंसगा, नवरं मज्झे इत्थ सहस्साखडिसए जाव