SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीमत्प्रज्ञापनोपाङ्ग-सूत्रम् :: पदं 2 ) [ 53 सुहुमाइं वत्थाई पवरपरिहिया वयं च पढमं समइक्कंता बिइयं तु असंपत्ता भद्दे जोवणे वट्टमाणा तलभंगय-तुडिय-पवरभूनण-णिम्मल-मणिरयणमंडियभुया दसमुद्दा-मंडियग्गहत्था चूडामणि-चित्तचिधगया सुरूबा महड्डिया महजुईया महायसा महावला महाणुभागा महासोक्खा हारविराइयवच्छा कडयतुडिय-थंभियभुया ग्रंगद-कुडल-मट्टगंडतल-कन्नपीढवारी विचित्तहत्थाभरणा विचित्तमालामउली कल्लाणग-पवर-वत्थपरिहिया कलाणगपवर-मल्लाणुलेवणधरा भासुरबोंदी पलंब-वण-मालधरा दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिब्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वेणं संगणेणं दिव्वाए इड्डीए दिवाए जुईए दिवाए पभाए दिव्वाए छायाए दिव्याए अचीए दिव्वेणं तेएणं दिव्वाए ले साए दस दिसायो उज्जोवेमाणा पभासेमाणा, ते णं तत्थ साणं साणं भवणावास-सयसहस्सागां साणं साणं सामाणिय-साहस्सीगां साणं साणं तायत्तीसागां साणं साणं लोगपालागां साणं साणं अग्गमहिसीगां साणं साणं परिसागां साणं साणं अणियागां साणं साणं अणियाहिवईयां साणं साणं पायरक्ख-देवसाहस्सीणां अन्नेसिं च बहुणं भवणवासीयां देवाण य देवीण य याहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं प्राणाईसरसेणावच्चं कारेमाणा पालेमाणा महयाहय-नट्ट-गीय-वाइय-तंती-तलताल-तुडिय-घण-मुइंग-पडुप्पवाइयरवेगां दिव्वाई भोगभोगाई भुजमाणा विहरंति 3 / कहि णं भंते ! दाहिणिलाणां असुरकुमारागां देवाणं पजत्तापजत्तागां ठाणा पन्नता ?, कहि णं भंते ! दाहिणिल्ला असुरकुमारा देवा परिवसंति ?, गोयमा ! जंबूहीवे दीवे मंदररस पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असीउत्तर-जोयण-सयसहस्स-बाहल्लाए उवरिं एगं जोयणसहस्सं योगाहित्ता हिट्टा चेगं जोयणसहस्सं वजित्ता मज्झे अट्टहुत्तरे जोयणसयसहस्से, एत्थ णं दाहिणिल्लागां असुरकुमाराणां देवाणं चउत्तीसं भवणावास-सयसहस्सा भवंतीति मक्खायं, तेणं भवणा बाहिं वट्टा यंतो चउरंसा
SR No.004367
Book TitleAgam Sudha Sindhu Part 06
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy