SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 52 } [ श्रीमदागमसुधासिन्धुः :: षष्ठो विभागा पवरपरिहिया वयं च पढम समइक्कता बिइयं च वयं असंपत्ता भद्दे जोवणे वट्टमाणा तलभंगय-तुडिय-पवरभूसण-निम्मल-मणिरयण-मंडितभुया दसमुदा-मंडियग्गहत्था चूडामणि-विचित्त-चिंधगया सुरुवा महिड्डिया महज्जुझ्या महायसा महब्बला महाणुभागा महासोक्खा हारविराइयवच्छा कडय-तुडिरथंभियभुया अंगय-कुडल-मट्ठ-गंडयल-कन्नपीढधारी विचित्त-हत्थाभरणा विचित्त-मालामउली कलाणग-पवर-वत्थपरिहिया कलाणग-पवर-मल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिव्वेणं वन्नेणं दिवेणं गंधेणं दिव्वेणं.. फासेणं दिवेणं संघयणेणं दिव्वेणं संगणेणं दिवाए इड्डीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए यचीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसायो उज्जोवेमाणा पभासेमाणा, ते णं तत्थ साणं साणं भवणावाससय. सहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं तायत्तीसाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अणियाणं साणं साणं अणियाहिबईणं साणं साणं आयरक्खदेवसाहस्सीणं अन्नेसि च बहूणं भवणवासीणं देवाण य देवीण य बाहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं प्राणाईसर-सेणावच्चं कारेमाणा पालेमाणा महताहत-नट्टगीत-वाइय-तंती-तल-ताल-तुडिय-घणमुइंग-पडुप्पवाइयरवेणं दिव्याई भोगभोगाई भुजमाणा विहरंति 2 / चमर. बलिणो इत्थ दुवे असुरकुमारिंदा असुरकुमाररायाणो परिवसंति, काला महानीलसरिसा णीलगुलिप गवल-अयसि-कुसुमप्पगासा वियसिय-सयवत्तणिम्मल-ईसिसित-रत्त-तंबणयणा गरुलायय-उज्जु-तुगनासा उवचिय-सिलप्पवाल-बिंबफल-संनिहाहरोट्ठा पंडुर-ससि-सगल-विमल-निम्मल-दहि घण-संखगोक्खीर-कुंद-दगरय-मुणालियाधवल-दंतसेढी हुयवह-निद्धंत-धोय-तत्त-तवणिजरत्त-तल-तालुजीहा अंजण-घण-कसिण-गरुयग-रमणिज-णिद्धकेसा * वामेयकुंडलधरा अदचंदणाणुलित्तगत्ता ईसिसिलिंध-पुप्फपगासाइं असंकिलिट्ठाई
SR No.004367
Book TitleAgam Sudha Sindhu Part 06
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy