________________ 44 ] [ श्रीमदागमसुधासिन्धुः / षष्ठो विभागः काउय-अगणि-वन्नाभा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणायो, एत्थ णं नेरइयाणं पजत्तापजत्तगाणं ठाणा पन्नत्ता, उववाए लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेजइभागे, सट्टाणेणं लोयस्स असंखेजइभागे, एत्थ णं बहवे नेरइया परिवसंति, काला कालोभासा गंभीर-लोमहरिसा भीमा उत्तासणगा परमकराहा वन्नेणं पनत्ता समणाउसो !, ते णं तत्थ निच्चं भीता निच्चं तत्था निच्चं तसिया निच्चं उविग्गा निच्चं परम-मसुह-संबद्धं णरगभयं पचणुभवमाणा विहरंति // सू० 42 // कहि णं भंते ! रयणप्पभा-पुढवीनेरझ्याणं पजत्तापजत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते ! रयणप्पभा-पुढवीनेरइया परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तर-जोयण-सयसहस्स-बाहल्लाए उवरि एगं जोयण-सहस्स-मोगाहित्ता हेट्ठा चेगं जोयणसहस्सं वजित्ता मज्झे अट्टहुत्तरे जोयणसयसहस्से, एत्थ णं रयणप्पभा-पुढवीनेरइयाणं तीसं निरयावास-सयसहस्सा भवंतीति मक्खायं, ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्प-संठाणसंठिया निच्चंधयार-तमसा ववगय-गह-चंदसूर-णक्खत्त-जोइसप्पहा मेद-वसा-पूय-पडल-रुहिर-मांस-चिक्खिल्ल-लित्ताणुलेवणतला असुइवीसा परमदुभिगंधा काउ-अगणि-वन्नाभा कक्खडफासा दुरहियासा असुभा गरगा असुभा णरगेसु वेयणायो, एत्थ णं रयणप्पभापुढवीनेरझ्याणं पजत्तापजत्ताणं ठाणा पन्नत्ता, उववाएणं लोयरस असंखेजइभागे, समुग्घाएणं लोयस्स असंखेजइभागे सट्ठाणेणं लोयस्स असंखेजइभागे, तत्थ णं बहवे रयणप्पभा-पुढवीनेरइया परिवसंति, काला कालोभासा गंभीर. लोमहरिसा भीमा उत्तासणगा परमकिराहा बन्नेणं पन्नत्ता, समणाउसो !, ते णं निचं भीता निच्चंतत्था निच्चं तसिया निच्चं उबिग्गा निच्चं परम मसुहसंबद्धं णरगभयं पचणुभवमाणा विहरंति 1 / कहि णं भंते ! सकरप्पभा-पुढवीनेरइयाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते ! सकरप्पभा-पुढवीनेर