SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ श्रीमत्प्रज्ञापनोपाङ्ग-सूत्रम् / / पद 23-1 ] [ 325 कम्मं कतिहिं ठाणेहिं बंधति ?, गोयमा ! दोहिं ठाणेहिं, तंजहा-रागेण य दोसेण य, रागे दुविहे पन्नत्ते, तंजहा-माया य लोभे य, दोसे दुविधे पन्नत्ते, तंजहा–कोहे य माणे य, इच्चेतेहिं चउहि ठाणेहिं विरितोवग्गहिएहिं, एवं खलु जीवे णाणावरणिज्ज कम्मं बंधति, एवं नेरतिते जाव वेमाणिते 1 / जीवा णं भंते ! णाणावरणिज्जं कम्म कतिहिं ठाणेहिं बंधति ?, गोयमा ! दोहिं ठाणेहिं एवं चेव, एवं नेरइया जाव वेमाणिया, एवं दंसणावरणिज्जं जाव अंतराइज्जं, एवं एते एगत्तपोहत्तिया सोलस दंडगा 2 / 3 // सूत्रं 210 // जीवे णं भंते ! णाणावरणिज्ज कम्मं वेदेति ?, गोयमा ! अत्थेगइए वेदेति अत्थेगइए नो वेएइ 1 / नेरइए णं भंते ! णाणावरणिज्ज कम्मं वेदेति ?, गोयमा ! नियमा वेदेति, एवं जाव वैमाणिते, णवरं मणूसे जहा जीवे 2 / जीवा णं भंते ! णाणावरणिज्ज कम्मं वेदेति ?, गोयमा ! वेदेति एवं चेव, एवं जाव वेमाणिया 3 / एवं जहा णाणावरणिज्जं तहा दंसणावरणिज्जं मोहणिज्जं अंतराइयं च, वेयणिज्जाउनामगोताई एवं चेव, नवरं मणूसेवि नियमा वेदेति, एवं एते एगत्तपोहत्तिया सोलस दंडगा 4 // 4 // // सूत्रं 211 ॥णाणावरणिजस्स णं भंते ! कम्मस्स जीवेणं बद्धस्स पुट्ठस्स बद्धफासपुट्ठस्स संचियस्स चियस्स उवचियस्स पावागपत्तस्स विवागपत्तस्स फलपत्तस्स उदयपत्तस्स जीवेणं कयस्स जीवेणं निव्वत्तियस्स जीवेणं परिणामियस्स सयं वा उदिराणस्स परेण वा उदीरियस्त तदुभएण वा उदीरिजमाणस्स गति पप्प ठिति पप्प भवं पप्प पोग्गलं पप्प पोग्गलपरिणामं पप्प कतिविधे अणुभावे पराणत्ते ?, गोयमा ! णाणावरणिजस्स णं कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प दसविधे अणुभावे पन्नत्ते, तंजहासोतावरणे सोयविराणाणावरणे नेत्तावरणे नेतविराणाणावरणे घाणावरणे घाणविराणाणावरणे रसावरणे रसविराणाणावरणे फासावरणे फासविण्णाणावरणे, जं वेदेति पोग्गलं वा पोग्गले वा पोग्गलपरिणामं वा वीससा
SR No.004367
Book TitleAgam Sudha Sindhu Part 06
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy