________________ 298 ] | श्रीमदागमसुधासिन्धुः / षष्ठो विभागः सातिरेगं जोयणसहस्सं, बादराणं जहराणेणं अंगुलस्स असंखेजइभागं उक्कोसेणं जोग्रणसहस्सं सातिरेगं, पजत्ताणवि एवं चेव, अपजत्ताणं जहराणेणवि उक्कोसेणवि अंगुलस्स असंखेजइभाग, सुहुमाणं पजत्तापजत्ताण य तिराहवि जहराणेणवि उकोसेणवि अंगुलस्स असंखेजइभागं 5 / बेइंदियघोरालियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पत्नत्ता ?, गोयमा ! जहराणेणं अंगुलस्स असंखेजइभागं उक्कोसेणं बारस जोषणाई, एवं सब्वत्थवि अपजत्तयाणं अंगुलस्स असंखेजइभागं जहराणेणवि उकोसेणवि, पजत्तगाणं जहेब थोरालियस्स श्रोहियस्स 6 / एवं तेइंदियाणं तिरिण गाउयाई, चरिंदियाणं चत्तारि गाउयाई 7 / पंचिंदियतिरिक्खजोणियाणं उकोसेणं जोयणसहस्सं 3, एवं समुच्छिमाणं 3, गब्भवक्कंतियाणवि 3 एवं चेव नवश्रो भेदो भाणियन्वो 8 / एवं जलयराणवि जोयणसहस्सं, नवश्रो भेदो, थलयराणवि णव भेदा 1, उक्कोसेणं छ गाउयाई पजत्तगाणवि, एवं चेव संमुच्छिमाणं पजत्तगाणं य उकोसेणं गाउयपुहुत्तं 3, गम्भवक्कंतियाणं उक्कोसेणं छ गाउयाई, पजत्ताण य 2 श्रोहिय-चउप्पय-पजत्त-गम्भवक्कंतिय-पजत्तयाणवि उकोसेणं छ गाउयाई, संमुच्छिमाणं पज्जत्ताण य गाउयपुहुत्तं उकोसेणं 1 / एवं उरपरिसप्पाणवि श्रोहियगब्भवक्कतियपजत्तगाणं जोयणसहस्सं, संमुच्छिमाणं पजत्ताण य जोयणपुहुत्तं, भुयपरिसप्पाणं श्रोहिय-गब्भवक्कंतियाणवि उक्कोसेणं गाउयपुहृत्तं, समुच्छिमाणं धणुपुहुत्तं 10 / खहयराणं श्रोहियगम्भवक्कंतियाणं संमुच्छिमाण य तिराहवि उक्कोसेणं धणुपुहुत्तं 11 / इमायो संगहणिगाहायो-'जोयणसहस्स छग्गाउयाई तत्तो य जोत्रणसहस्सं / गाउयपुहुत्त भुयए धणुहपुहुत्तं च पवखीसु // 1 ॥जोयणसहस्स गाउयपुहुत्त तत्तो य जोपणपुहुत्तं / दोराहं तु धणुपुहुत्तं समुच्छिमे होति उच्चत्तं // 2 // 12 / मरसोरालियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ?, ततो य? / मातिया