________________ 276 ] [ श्रीमदागमसुधासिन्धुः // षष्ठो विभागः अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहुत्तं 13 / दारं 3 // सूत्रं 233 // सकाइए णं भंते ! सकाइएत्ति कालतो केवचिरं होइ ?, गोयमा ! सकाइए दुविहे पनत्ते, तंजहा-प्रणाइए वा अपजवसिए अणाइए वा सपज्जवसिए 1 / पुढविकाइए णं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहत्तं उकोसेणं असंखेज्जं कालं असंखेजायो उस्सप्पिणियोसप्पिणीयो कालतो खेत्ततो असंखेजा लोगा, एवं अाउतेउवाउकाइयावि 2 / वणस्सइकाइया णं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं गणतं कालं अणंतायो उस्सप्पिणिश्रोसप्पिणियो कालयो खेत्तयो अणंता लोगा असंखेजा पुग्गलपरियट्टा ते णं पुग्गलपरियट्टा श्रावलियाए असंखेजहभागो 3 / तसकाइए णं भंते ! तसकाइएत्ति पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उकोसेणं दो सागरोवमसहस्साई संखेजवासस-मभहियाइं 4 / अकाइए णं भंते ! पुच्छा, गोयमा ! अकाइए सादिए अपज्जवसिए 5 / सकाइयअपजत्तए णं पुच्छा, गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, एवं जाव तसकाइयअपजत्तए 6 / सकाइयपजत्तए णं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहुत्तं सातिरेगं 7 / पुढविकाइय-पजत्तए णं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेन्जाइं वाससहस्साई, एवं श्राउवि 8 | तेउकाइय-पजत्तए णं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेजाइं राइंदियाइं 1 / वाउकाइयपज्जत्तए णं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेजाई वाससहस्साई १०।वणस्सइकाइयपजत्तए णं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेन्जाई वाससहस्साइं 11 / तसकाइयपजत्तए णं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहुत्तं सातिरेगं // सूत्रं 234 // सुहुमे णं भंते ! सुहुमेत्ति कालतो केवचिरं होति ?, गोयमा ! जहराणेणं अंतोमुहुत्तं उक्कोसेणं असंखेज्ज कालं असंखेजात्रो उस्सप्पिणियोसप्पिणीतो कालतो खेत्ततो असंखेजा लोगा 1 / सुहुमपुढवि