________________ 204 ] [ श्रीमदागमसुधासिन्धुः :: षष्ठो विभागः भासत्ताए निसिरइ, एवं एगिदियविगलिंदियवजो दंडतो जाव वेमाणिया एवं पुहुत्तेणवि 1 / जीवे णं भंते ! जाइं दव्वाई मोसभासत्ताए गिराहति ताई कि सच्चभासत्ताए निसिरति मोसमासत्ताए सच्चामोसभासत्ताए निसिरइ असच्चामोसभासत्ताए निसिरइ ?, गोयमा ! नो सच्चभासत्ताए निसिरति मोसभासत्ताए निसिरति णो सच्चामोसभासत्ताए निसिरति णो असचामोसभासत्ताए निसिरति 2 / एवं सच्चामोसभासत्ताएवि, असच्चामोसभासत्ताएवि एवं चेव, नवरं असच्चामोसभासत्ताए विगलिंदिया तहेव पुच्छिज्जंति, जाए चेव गिराहतिताए चेव निसिरति, एवं एते एगत्तपुहुत्तिया अट्ट दंडगा भाणियब्वा 3 // सूत्रं 172 // कतिविहे णं भंते ! वयणे पन्नत्ते ?, गोयमा ! सोलसविहे वयणे पन्नत्ते, तंजहा–एगवयणे दुवयणे बहुवयणे इथिवयणे पुमवयणे णसगवयणे अज्झत्थवयणे उवणीयवयणे अवणीयवयणे उवणीयावणीयवयणे अवणीयोवणीयवयणे तीतवयणे पडुप्पन्नवयणे श्रणागयवयणे पञ्चक्खवयणे परोक्खवयणे 1 / इच्चेइतं भंते ! एगवयणं वा जाव परोक्खवयणं वा वदमाणे पराणवणी णं एसा भासा ण एसा भासा मोसा ?, हंता गोयमा ! इच्चेइतं एगवयणं वा जाव परोक्खवयणं वा वदमाणे पराणवणी णं एसा भासा ण एसा भासा मोसा 2 // सूत्रं 173 // कति णं भंते ! भासज्जाया पराणत्ता ?, गोयमा ! चत्तारि भासज्जाया पन्नत्ता, तंजहा-सच्चमेगं भासज्जायं बितियं मोसं भासज्जातं तइयं सच्चामोसं भासज्जातं चउत्थं असचामोसं भासजातं 1 / इच्चेइयाई भंते ! चत्तारि भालजायाई भासमाणे किं वाराहते विराहते ?, गोयमा ! इच्चेइयाइं चत्तारि भासजायाइं थाउत्तं भासमाणे बाराहते नो विराहते 2 / तेण परं असंजत-अविरय-अपडिहत-अपञ्चक्खायपावकम्मे सच्चं वा भासं भासंतो मोसं वा सच्चामोसं वा असच्चामोसं वा भासं भासमाणे नो पाराहते विराहते 3 // सूत्रं 174 / एतेसि णं भंते ! जीवाणं सचभासगाणं मोसभासगाणं सच्चामोसभासगाणं